________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [२], मूलं [२८८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
**
प्रत
सूत्रांक
२८८]
श्रीस्थाना-ठाणविशेषस्य 'चत्तारी'त्यादिभिश्चतुर्भिश्चतुर्भङ्गीसूत्रः स्वरूपं दर्शयति, कण्ठ्यानि चैतानि, केवलं 'तह'त्ति सेवकः सन् स्थाना
सूत्र- यथैवादिश्यते तथैव यः प्रवर्तते स तथा, अन्यस्तु नो तथैवान्यथापीत्यर्थ इति नोतथः, तथा स्वस्तीत्याह चरति वा[5] उद्देशः२ वृत्तिः सौवस्तिकः प्राकृतत्वात् ककारलोपे दीर्घत्वे च सोवस्थी-मालिकाभिधायी मागधादिरन्यः, एतेषामेवाराध्यतया प्र- | महाप्रति॥२१४॥
धाना-प्रभुरन्य इति । 'आयंतकरे'त्ति आत्मनोऽन्तम्-अवसानं भवस्य करोतीत्यात्मान्तकरः, नो परख भवान्तकरो, धर्मदेशनानासेवकः प्रत्येकबुद्धादिः १, तथा परस्य भवान्तं करोति मार्गप्रवर्तनेन परान्तकरो नात्मान्तकरोऽचरम-16 शरीर आचार्यादिः २, तृतीयस्तु तीर्थकरोऽन्यो वा३, चतुर्थों दुष्षमाचार्यादि.४, अथवाऽऽत्मनोऽन्त-मरणं करोतीति है २८६आत्मान्तकरः, एवं परान्तकरोऽपि, इह प्रथम आत्मवधको द्वितीयः परवधकः तृतीय उभयहन्ता चतुर्थस्त्ववधक इति, २८७अथवाऽऽत्मतन्त्रः सन् कार्याणि करोतीत्यात्मतन्त्रकरः, एवं परतन्त्रकरोऽपि, इह तु प्रथमो जिनो, द्वितीयो भिक्षुः, २८८
तृतीय आचार्यादिः, चतुर्थः कार्यविशेषापेक्षया शठ इति, अथवा आत्मतन्त्रं-आत्मायत्तं धनगच्छादि करोतीत्यात्मतछानकर एवमितरापि भङ्गयोजना स्वयमूह्येति । तथा आत्मानं तमयति-खेदयतीत्यात्मतम:-आचार्यादिः, परं-शिष्यादिका मातमयतीति परतमः, सर्वत्र प्राकृतत्वादनुस्वारः, अथवा आत्मनि तमः-अज्ञानं कोधो वा यस्य स आत्मतमा, एवमि-|
तरेऽपि, तथा आत्मानं दमयति-शमवन्तं करोति शिक्षयति वेत्यात्मदमः आचार्योऽश्वदमकादिर्वा, एवमितरेऽपि, नवरं |
पर:-शिष्योऽश्वादिवो ॥ दमश्च गीगातः स्यादिति गर्हासूत्र, तत्र गुरुसाक्षिका आत्मनो निन्दा गहों, तत्र उपसंपधे- ॥२१॥ द आश्रयामि गुरु स्वदोषनिवेदनार्थ अभ्युपगच्छामि वोचितं प्रायश्चित्तं इतीत्येवंप्रकारः परिणाम एका गर्हेति, गोत्वं|
****
दीप
अनुक्रम [३०७]
अत्र सम्पादन-कार्ये अथवा 'प्रूफ-रिडींग' अवसरे किचित स्खलना जाता: (यहाँ प्रत में शीर्षक स्थाने जो महाप्रतिपदः लिखा है वो गलतीसे रह गया दीखता है, क्योंकि वो विषय पिछले पृष्ठ पर पूर्ण हो गया है.) अत्र आत्मनोकर: एवं परान्तकर: विषय वर्तते.
~438~