________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [२], मूलं [२८८] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [२८८]
BIHAR
ध्यते, आषाढस्य पौर्णमास्या अनन्तरा प्रतिपदापाढप्रतिपदेवमन्यत्रापि, नवरमिन्द्रमहा-अश्वयुपौर्णमासी, सुग्रीष्मःचैत्रपौर्णमासीति, इह च यत्र विषये यतो दिवसान्महामहाः प्रवर्तन्ते तत्र तद्दिवसात् स्वाध्यायो न विधीयते महस-IN माप्तिदिनं यावत् , तच्च पौर्णमास्येव, प्रतिपदस्तु क्षणानुवृत्तिसम्भवेन वय॑न्त इति, उक्तं च-"आसाढी इंदमहो कत्तिय सुगिम्हए य बोद्धव्वो । एए महामहा खलु सम्वेसि जाव पाडिवया ॥१॥" इति, अकालस्वाध्याये चामी दोषाः
-"सुयणाणंमि अभत्ती लोगविरुद्धं पमत्तछलणा य । विज्जासाहणवेगुन्नधम्मया एव मा कुणसु ॥१॥" इति, विद्यासाधनवैगुण्यसाधम्र्येणैवेत्यर्थः, प्रथमा सन्ध्या अनुदिते सूर्ये पश्चिमा-अस्समयसमये । उक्तविपर्ययसूत्रं कण्ठ्यं, किन्तु | 'पुब्वण्हे अवरपहेत्ति दिनस्याधचरमप्रहरयोः 'पओसे पचूसेति रात्रेरिति । स्वाध्यायप्रवृत्तस्य च लोकस्थितिपरिज्ञानं भवतीति तामेव प्रतिपादयन्नाह-'चउबिहे'त्यादि, लोकस्य-क्षेत्रलक्षणस्य स्थितिः-व्यवस्था लोकस्थितिः, आकाशप्रतिष्ठितो वातो-धनवाततनुवातलक्षणः, उदधिः-घनोदधिः, पृथिवी-रत्नप्रभादिका, असा-द्वीन्द्रियादयस्ते पुनर्ये रलप्रभादिपृथ्वीप्यप्रतिष्ठितास्तेऽपि विमानपर्वतादिपृथिवीपतिष्ठितत्वात् पृथिवीप्रतिष्ठिता एव, विमानपृथिवीनां चाकाशादिप्रतिष्ठितत्वं यथासम्भवमवसेयम् , अविवक्षा बेह विमानादिगतदेवादित्रसानामिति, स्थावरास्त्विह बादरवनस्सत्यादयो प्रायाः, सूक्ष्माणां सकललोकप्रतिष्ठितत्वात् , शेष सुगममिति । अनन्तरं त्रसाः प्राणा उक्ताः, अधुना समा
१ आषाढी इन्द्रमहः कार्तिक पीने बोडव्याः एते महामहाः खलु सर्वेषां यावत्प्रतिपदः ॥ १॥ २ श्रुतज्ञानेऽभक्तिः लोकविरुद्धता प्रमत्तछलना च & विद्यासाधनवैगुण्यवर्मता इति मा कुरु ॥१॥
दीप अनुक्रम [३०७]
ForPPO
'अस्वाध्याय'-दिवस सम्बन्धी कथनं
~437~