________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१], उद्देशक [-], मूलं [१६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
श्रीस्थाना- ङ्गसूत्रवृत्तिः ॥१७॥
[७-१६]
0-50-
दीप अनुक्रम [७-१६]
तस्मादस्ति कर्मेति, स्यान्मतिः-सुखदुःखानुभूतेईष्ट एव हेतुरिष्टानिष्टविषयप्राप्तिमयो भविष्यति, किमिह कर्मपरिक- स्थानाल्पनया!, न हि दृष्टं निमित्तमपास्य निमित्तान्तरान्वेषणं युक्तरूपमिति, नैवं, व्यभिचारात्, इह यो हि द्वयोरिष्टश-I&ध्ययने ब्दादिविषयसुखसाधनसमेतयोरेकस्य तत्फले विशेषो-दुःखानुभूतिमयो यश्चानिष्टसाधनसमेतयोरेकस्य तत्फले विशेषःपुण्यसत्ता सुखानुभूतिमयो नासौ हेतुमन्तरेण सम्भाव्यते, न च तद्धेतुक एवासौ युक्तः, साधनानां विपर्यासादिति पारिशेष्याद्विसूखानुभूतिमा शिष्टहेतुमानसी, कार्यत्वात् , घटवत् , यश्च समानसाधनसमेतयोस्तत्फलविशेषहेतुस्तत् कर्म, तस्मादस्ति कर्मेति, आह | च-"जो तुलसाहणाणं फले विसेसो न सो विणा हे । कज्जत्तणओ गोयम! घडो व हेऊ य से कम्मं ॥१॥" ति, [किञ्च-अन्यदेहपूर्वकमिदं बालशरीरं, इन्द्रियादिमत्त्वात् , यदिहेन्द्रियादिमत्तदन्यदेहपूर्वकं दृष्टं, यथा बालदेहपूर्वक युवशरीरम् , इन्द्रियादिमञ्चेदं बालशरीरकं तस्मादन्यशरीरपूर्वक, यच्छरीरपूर्वकं चेदं वालकशरीरं तत्कर्म, तस्मादस्ति | कम्मॆति, आह च-"बालसरीरं देहतरपुवं इंदियाइमत्ताओ। जह बालदेहपुग्यो जुबदेहो पुन्वमिह कम्मं ॥१॥" ति, ननु कर्मसनावेऽपि पापमेबैकं विद्यते पदार्थो न पुण्यं नामास्ति, यत्तु पुण्यफलं सुखमुच्यते तत्यापस्यैव तरतमयोगा|दपकृष्टस्य फलं, यतः पापस्य परमोत्कर्षेऽत्यन्ताधमफलता, तस्यैव च तरतमयोगापकर्षभिन्नस्य मात्रापरिवृद्धिहान्या | यावत् प्रकृष्टोऽपकर्षस्तत्र या काचिसापमात्रा अवतिष्ठते तस्यामत्यन्तं शुभफलता पापापकर्षात् , तस्यैव च पापस्य सर्वोयस्तुल्यसाधनयोः फले विशेषः स न बिना हेतुम् । कार्यत्वात् गौतम ! घट इव हेतुब तस्य कर्म ॥१॥ २ बालशरीर देहान्तरपूर्व इन्द्रियादिमत्त्वात् ।।
॥ १७ यथा बालदेहपूर्यो युवदेहः पूर्वमिह कर्म ॥१॥
5
0
%
"पुन्य, पाप, आश्रव, संवर, वेदना, निर्जरा" शब्दानाम व्याख्या
~44~