________________
आगम
(०३)
प्रत
सूत्रांक [७-१६]
दीप
अनुक्रम [७-१६]
[भाग-5] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:)
स्थान [१], उद्देशक [-],
मूलं [१६]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.... आगमसूत्र - [ ०३ ], अंग सूत्र [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
Education
रत्वं सिद्धं न च मुद्रिकाकारविनाशे हेमविनाश इति, तद्वन्नारकादिपर्यायमात्रनाशे सर्वथा जीवनाशो न भविष्यतीति, आह चने हि नारगादिपज्जायमेत्तनासंमि सव्वहां नासो जीवद्दव्वस्स मओ मुद्दानासेव्य हेमस्स ॥ १ ॥” ति, अपि च- "कम्मकओ संसारो तन्नासे तस्स जुज्जए नासो जीवत्तमकम्मकर्यं तन्नासे तस्स को नासो ? ॥ २ ॥” ति मोक्षश्च पुण्यपापक्षयाद्भवतीति पुण्यपापयोः स्वरूपं वाच्यं तत्रापि मोक्षस्य पुण्यस्य च शुभस्वरूपसाधम्र्म्यात् पुण्यं तात्रदाह- 'एगे पुण्णे' 'पुण शुभे' इति वचनात् पुणति-शुभीकरोति पुनाति वा पवित्रीकरोत्यात्मानमिति पुण्यं - शुभकर्म, सद्वेयादि द्विचत्वारिंशद्विधम्, यथोक्तम्- “सायं १ उच्चागोयं २ नरतिरिदेवाङ ५ नाम एयाउ । मणुयदुर्ग ७ देवदुगं ९ पंचेंद्रियजाति १० तणुपणगं १५ ॥ १ ॥ अंगोवंगतियंपिय १८ संघयणं वारिसहनाराय १९ । पढमंचिय संठाणं २० वनाइचरक सुपसत्थं २४ ॥ २ ॥ अगुरुलहु २५ पराघा २६ उस्सानं २७ आयवं च २८ उजोयं २९ । सुपसत्था विहयगई १० तसाइदसगं च ४० णिम्माणं ४१ ॥ ३ ॥ तित्थयरेणं सहिया बायाला पुण्णपगईओ " ति ॥ एवं द्विचत्वारिंशद्विधमपि अथवा पुण्यानुबन्धिपापानुबन्धिभेदेन द्विविधमपि अथवा प्रतिप्राणि विचित्रत्वादनन्तभेदमपि पुण्य| सामान्यादेकमिति । अथ कर्मैव न विद्यते प्रमाणगोचरातिक्रान्तत्वात् शशविषाणवदिति कुतः पुण्यकर्मसत्तेति ?, असत्यमेतत् यतोऽनुमानसिद्धं कर्म्म, तथाहि सुखदुःखानुभूतेर्हेतुरस्ति कार्यत्वादङ्कुरस्येव वीजं, यश्च हेतुरस्यास्तत्कर्म्म
१ नैव नरकादिपर्यायमानाशे सर्वथा नाशः । जीवद्रव्यस्य मतो मुद्रानाशे इव क्षेत्रः ॥ १२ कर्मकृतः संखारखाने वस्य युज्यते नाथः जीवश्वमकर्मकृतं तमासे तस्य को नाशः ॥ २ ॥ इति
“मोक्ष, पुन्य, पाप, आश्रव, संवर, वेदना, निर्जरा" शब्दानाम व्याख्या
For Personal & Prat se Only
~ 43~