________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१], उद्देशक [-1, मूलं [१६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[७-१६]
दीप अनुक्रम [७-१६]
श्रीस्थाना- दृष्टो बीजाचुरसन्तानवत् , आह च-"अनंतरमणिब्वत्तियकर्ज वीर्यकुराण जं विहयं । तत्थ हओ संताणो कुकृडिय- १ स्थाना
सूत्र- डाइयाणं च ॥१॥" त्ति । अनादिबन्धसद्भावेऽपि भव्यात्मनः कस्यचिन्मोक्षो भवतीति मोक्षस्वरूपमाह-एगे मोक्खेंगदाध्ययने वृत्तिः मोचनं कर्मपाशवियोजनमात्मनो मोक्षः, आह च-कृत्साकर्मक्षयान्मोक्षः स चैको ज्ञानावरणादिकर्मापेक्षयाऽष्टविधोऽपिबन्धमोक्षौ
मोचनसामान्यात् मुक्तस्य वा पुनर्मोक्षाभावात् ईषत्प्रारभाराख्यक्षेत्रलक्षणो वा द्रन्यार्थतयैका, अथवा द्रव्यतो मोक्षो निगडादितो भावतः कर्मतस्तयोश्च मोचनसामान्यादेको मोक्ष इति, नन्वपर्यवसानो जीवकर्मसंयोगोऽनादित्वाजीवाकाशसंयोगवदिति कथं मोक्षसम्भवः, कर्मवियोगरूपत्वादस्य, अत्रोच्यते, अनादित्वादित्यनैकान्तिको हेतुः, धातुकावनसंयोगो ह्यनादिः, स च सपर्यवसानो दृष्टः, क्रियाविशेषाद् , एवमयमपि जीवकर्मयोगः सम्यग्दर्शनज्ञानचारित्रैः | |सपर्यवसानो भविष्यति, जीवकर्मवियोगश्च मोक्ष उच्यते इति, ननु नारकादिपर्यायस्वभावः संसारो नान्यः, तेभ्यश्च नारकरवादिपर्यायेभ्यो भिन्नो नाम न कश्चिज्जीवो, नारकादय एव पर्याया जीवः, तदनन्तरत्वादिति संसाराभावे जीवाभाव एव नारकादिपर्यायस्वरूपवदित्यसत्पदार्थो मोक्ष इति, आह -"जं नारगोदिभावो संसारो नारगाइभिन्नो य । को जीवो तं मनसि ? तन्नासे जीवनासोत्ति ॥१॥" अब प्रतिविधीयते यदुक्तम् 'नारकादिपर्यायसंसाराभावे सर्वथा जीवाभाव एवानर्थान्तरत्वानारकादिपर्यायस्वरूपवदिति, अयमनैकान्तिको हेतुः, हेस्रो मुद्रिकायाधानान्तअभ्यतरत अनिर्मितकार्य बीजाकरयोर्यविहतम् । तत्र हतः संतानः कुपवण्यादिकानां ॥
१ १ पत्रारकाविभावः संसारो नारकाविभावभिनव ॥ १५ ४को बीचः ! (इति) वं मन्यसे, (यतः) तमाशे जीवनास इति (स्वास्)
NAAKASAMS
ForParamasPrvammoni
"मोक्ष, पुन्य, पाप, आश्रव, संवर, वेदना, निर्जरा" शब्दानाम व्याख्या
~42~