________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [२], मूलं [२८४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [२८४]
दीप
पद्यते विशिष्ट संहननस्याल्पमोहस्योभयथापि शुभपरिणामभावात् कृशस्वदृढत्वे नापेक्षत इति तृतीयः, चतुर्थः सुज्ञानः ।। ज्ञानदर्शनयोरुत्पादः उक्तोऽधुना तव्याघात उच्यते, तत्र-चउहीं'त्यादि सूत्रं स्फुटं, परं निर्घन्धीग्रहणात् स्त्रिया अपि केवलमुलद्यत इत्याह, 'अस्मिन्निति अस्मिन् प्रत्यक्ष इवानन्तरप्रत्यासने समये 'अहसेसे'त्ति शेषाणि-मत्यादिचक्षुर्द-18 नादीनि अतिक्रान्तं सर्वाववोधादिगुणैर्यत्तदतिशेषमतिशयवत्केवलमित्यर्थः समुत्पत्तुकाममपीतीहैवार्थों द्रष्टव्यः, ज्ञानादेरभिलाषाभावात् , कथयितेति शीलार्थिकस्तृन् तेन द्वितीया न विरुद्धेति, 'विवेकेने ति अशुद्धादित्यागेन 'विउस्सग्गेणंति कायव्युत्सर्गेण पूर्वरात्रश्च-रात्रे पूर्वो भागो अपररात्रश्च-रात्रेरपरो भागः तावेव कालः स एव समय:-अवसरो जागरिकायाः पूर्वरात्रापररात्रकालसमयस्तस्मिन् कुटुम्बजागरिकाव्यवच्छेदेन धर्मप्रधाना जागरिका-निद्राक्षयेण बोधो । धर्मजागरिका, भावप्रत्युपेक्षेत्यर्थो, यथा-"किं कय किंवा सेसं किं करणिज तवं च न करेमि । पुब्वावरत्तकाले जाग-1 |रओ भावपडिलेहा ॥१॥" इति, अथवा-"को मम कालो? किमेयस्स उचिय? असारा विसया नियमगामिणो विर| सावसाणा भीसणो मचू ॥१॥" इत्यादिरूपा विभक्तिपरिणामात् तया जागरिता-जागरको भवति, अथवा धर्मजागरिकां
जागरिता-कतेति द्रष्टव्यमिति, तथा प्रगता असवः-उच्छासादयः प्राणा यस्मात् स प्रासुको-निजींवस्तस्य एष्यते| गवेष्यते उद्गमादिदोषरहिततयेत्येषणीयः-कल्प्यस्तस्य उन्छचते-अल्पाल्पतया गृह्यत इत्युच्छो-भक्तपानादिस्तस्य समु
कि कृतं किंवा शेषं कि करणीयं च तपश्च न करोमि पूर्वापररात्रकाले जामतो भावप्रति लेसदा ॥१॥ २ को बा मम कालः किमेतयोचितं ! असारा विषया नियमयामिनो विरसायसानाः भीषणो मृत्युः ॥१॥
अनुक्रम [३०३]
JERBERIESEUninthimaal
~435~