________________
आगम
(०३)
[भाग-5] “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [२], मूलं [२८४] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
॥२१२॥
[२८४]
श्रीस्थाना
-अमिक्खणं अमिक्खणमिस्थिकह भत्तकह देसकहं रायकहं कहेत्ता भवति १, विवेगेण वितस्सग्गेणं णो सम्ममप्पाणं . *४ स्थाना ब्रसूत्रभाविता भवति २ पुष्वरत्तावरत्तकालसमयंसि णो धम्मजागरितं जागरतिता भवति ३, फासुयस्स एसणिजस्स उंछस्स
दाउद्देश:२ वृत्तिः सामुदाणियस्स णो सम्मं गवेसिता भवति ४, इन्तेहिं चउहि ठाणेहिं निगंथाण या निग्गंधीण वा जाव नो समुप्प
सू०२८३जेजा । चलहिं ठाणेहिं निग्गंधाण वा निग्गंधीण वा अतिसेसे पाणदंसणे समुप्पजिउकामे समुष्पज्जेज्जा, तं०-इत्थीकहं
२८४ भत्तकई देसकहं रायकह नो कहेत्ता भवति, विवेगेण विउसमोणं सम्ममप्पाणं भावेता भवति, पुन्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरतिता भवति, फासुयस्स एसणिज्जस्स उंछस्स सामुदाणियरस सम्मं गवेसिया भवति, एहि चाहिं ठाणेहिं निग्गंथाण या निग्गंथीण वा जाव समुप्पजेजा (सू० २८४)
'चत्तारि पुरिसे त्यादि कण्ठयं, नवरं कृधः-तनुशरीरः पूर्व पश्चादपि कृश एव अथवा कृशो भावेन हीनसत्वा8|दित्वात् पुनः कृशः शरीरादिभिरेवं दृढोऽपि विपर्ययादिति, पूर्वसूत्रार्थविशेषाश्रितमेव द्वितीयं सूत्र, तत्र कृशो भावतः, द शेषं सुगर्म । कृशस्यैव चतुर्भझ्या ज्ञानोसादमाह-चत्तारी'त्यादि व्यक्तं, किन्तु कृशशरीरस्य विचित्रतपसा भावितस्य
शुभपरिणामसम्भवेन तदाधरणक्षयोपशमादिभावात् ज्ञानञ्च दर्शनश्च ज्ञानदर्शनं ज्ञानेन वा सह दर्शनं ज्ञानदर्शनं छा-| अस्थिकं कैवलिक वा तत्समुत्पद्यते, न दृढशरीरस्य, तस्य हि उपचितत्वेन बहुमोहतया तथाविधशुभपरिणामाभावेन क्षयोपशमाद्यभावादित्येकः, तथाऽमन्दसंहननस्याल्पमोहस्य दृढशरीरस्यैव ज्ञानदर्शनमुखद्यते, स्वस्थ शरीरतया मनःस्वास्थ्येन शुभपरिणामभावतः क्षयोपशमादिभावात् न कृशशरीरस्यास्वास्थ्यादिति द्वितीयः, तथा कृशस्य रहस्य वा तदु-1
दीप
अनुक्रम [३०३]
~434~