________________
आगम
(०३)
प्रत
सूत्रांक
[ २८२]
दीप
अनुक्रम [३०१]
[भाग-5] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:)
स्थान [ ४ ], उद्देशक [२], मूलं [ २८२ ] पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र [०३], अंग सूत्र [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
श्रीस्थाना- ५ सन्मार्गात् कुमार्गे कुमार्गाद्वा सन्मार्गे श्रोताऽनयेति विक्षेपणी, संवेगयति संवेगं करोतीति संवेद्यते वा संबोध्यते सं४. वेज्यते वा संवेगं ग्राह्यते श्रोताऽनयेति संवेदनी संवेजनी वेति निर्विद्यते संसारादेर्निर्विण्णः क्रियते अनयेति निर्वेद* नीति, आचारो-लोथास्नानादिस्तत्प्रकाशनेन आक्षेपणी आचाराक्षेपणीति, एवमन्यत्रापि, नवरं व्यवहारः-कथञ्चिदाप नदोषव्यपोहाय प्रायश्चित्तलक्षणः, प्रज्ञप्तिः संशयापन्नस्य श्रोतुर्मधुरवचनैः प्रज्ञापनं, दृष्टिवादः - श्रोत्रपेक्षया नयानुसा | रेण सूक्ष्मजीवादिभावकथम्, अन्ये त्वभिदधति-आचारादयो ग्रन्था एव परिगृह्यन्ते, आचाराद्यभिधानादिति, अस्थाश्वायं रसः "विजाचरणं च तयो पुरिसक्कारो य समिइगुतीओ । उवइस्सर खलु जं सो कहाऍ अक्खेवणीइ रसो ॥ १ ॥” इति, स्वसमयं स्वसिद्धान्तं कथयति, तद्गुणानुद्दीपयति पूर्व, ततस्तं कथयित्वा परसमयं कथयति, तद्दोषान दर्शयतीत्येका, एवं परसमयकथनपूर्वकं स्वसमयं स्थापयिता- स्वसमयगुणानां स्थापको भवतीति द्वितीया, 'सम्माचायमित्यादि, अस्यायमर्थः- परसमयेष्वपि घुणाक्षरन्यायेन यो यावान् जिनागमतत्त्वत्वादसदृशतया सम्यग्-अविपरीततश्वानां वादः सम्यग्वादः तं कथयति तं कथयित्वा तेष्वेव यो जिनप्रणीततत्त्वात् विरुद्धत्वान्मिथ्यावादस्तं दोष| दर्शनतः कथयतीति तृतीया, परसमयेष्वेव मिथ्यावादं कथयित्वा सम्यग्वादं स्थापयिता भवतीति चतुर्थी, अथवा सम्यग्वादः - अस्तित्वं, मिथ्यावादो- नास्तित्वं तत्र आस्तिकवादिदृष्टीरुक्त्वा नास्तिकवादिदृष्टीर्भणतीति तृतीया, एतद्विपर्यया चतुर्थीति, इहलोको - मनुष्यजन्म तत्स्वरूपकथनेन संवेगनी इहलोकसंवेगनी, सर्वमिदं मानुषत्वमसारमध्रुवं कद१] विद्याचरणं च तपः पुरुषकारच समिति गुप्तयः । उपदिश्यते स यत् स कथाया आक्षेपण्या रसः ॥ १ ॥
सूत्र
वृत्तिः
॥ २११ ॥
Education Intemational
'विकथा' सम्बन्धी दीर्घचर्चा
For Personal Pryse Only
~432~
४
४ स्थाना०
उद्देशः २ कथाभेदाः
सू० २८२
॥ २११ ॥
www.scary.