________________
आगम (०३)
[भाग-5] “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [२], मूलं [२८२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
*
*
%
प्रत सूत्रांक [२८२]
%
गम्यागम्यविभागो यथा लाटदेशे मातुलभगिनी गम्या अन्यत्रागम्येति, नेपथ्यं-स्त्रीपुरुषाणां वेषः स्वाभाविको विभूषाप्रत्ययश्चेति, इह दोषा:-"रागद्दोसुप्पत्ती सपक्खपरपक्खओ य अहिगरणं । बहुगुण इमोत्ति देसो सोउं गमणं च अनेसि ॥१॥" इति, तथा अतियानं-नगरादौ प्रवेशस्तरकथा अतियानकथा, यथा-"सियसिंधुरखंधगओ सियचमरो सेयछत्तछन्नणहो । जणणयणकिरणसेओ एसो पविसइ पुरे राया ॥ १॥” इति, एवं सर्वत्र, नवरं निर्याण-निर्गमः,8 तत्कथा यथा-"जताउज्जममंदबंदिसई मिलंतसामतं । संखुद्धसेन्नमुदुयचिंधं नयरा निवो नियइ ॥१॥" बलं-1 हस्त्यादि वाहन-बेगसरादि, तत्कथा यथा-"हेसंतहयं गजंतमयगलं घणघणंतरहलक्खं । कस्सऽन्नस्सवि सेन्नं णिन्ना| सियसत्तुसिन्नं भो। ॥१॥" कोशो-भाण्डागारं कोष्ठागार-धान्यागारमिति, तत्कथा यथा-पुरिसपरंपरपत्तेण भरि-18 यविस्संभरण कोसेणं । णिजियवेसमणेणं तेण समो को निको अन्नो ॥१॥" इति, इह चैते दोषा:-"चारिय चोरा
भिमरे २ हिय १ मारिय २ संक काउकामा बा । भुत्ताभुत्तोहाणे करेज बा आससपओगं ॥१॥" भुक्तभोगोभुक्तभोगो वा अवधावनं कुर्यादित्यर्थः । आक्षिप्यते-मोहात् तत्त्वं प्रत्याकृष्यते श्रोताऽनयेत्याक्षेपणी, तथा विक्षिप्यते
१ रागद्वेषोत्पत्तिः सपक्षपरपक्षाभ्यामधिकरणी च एष बहुगुणो देश इति श्रुत्वाऽन्येषां गमनं च ॥१॥ २ सित सिन्धुरस्कन्धयतः सित चामरः सितछपच्छन्ननभाः जननयनकिरणश्वेत एष प्रविशति पुरे राजा ॥१॥३वायमानायुध अमंदबंदिशब्द मीलसामन्तं संधुन्धसैन्यं उबूतचि नगराभूपो निर्गछति ॥१॥
हेषद्धय गर्जन घनघनावमानस्थलक्षं कस्यान्यस्यापि सैन्य निर्वाशितशत्रुसैन्यं भोः ॥१॥४ पुषपरम्परया प्राप्तेन भूतसमाविश्वेन कोशागारेण । निर्मितवेकाश्रमणेन तेन समोऽन्यः को नृपः ॥1॥५चारिकचौराभिमरतया हते मारिते शका कर्तुकामा पा । भुक्कामुयोरवधावनं कुर्यावाशंसाप्रयोग वा ॥1॥
%
दीप अनुक्रम [३०१]
56-%
5-
'विकथा' सम्बन्धी दीर्घचर्चा
~431~