________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [२], मूलं [२८२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
श्रीस्थानागसूत्रवृत्तिः
प्रत सूत्रांक [२८२]
॥ २१०॥
CRACKALACESCISCE
दीप
खन्नानामन्यतमाया यत् प्रशंसादि सा कुलकथा, यथा-'अहो चौलुक्यपुत्रीणां, साहसं जगतोऽधिकम् । पत्युर्मृत्यौ स्थाना० विशन्त्यग्नो, याः प्रेमरहिता अपि ॥१॥ इति, तथा अन्ध्रीप्रभृतीनामन्यतमाया रूपस्य यत्प्रशंसादि सा रूपकथा, उद्देशः २ यथा-चन्द्रवका सरोजाक्षी, सद्गीः पीनघनस्तनी । किं लाटी नो मता साऽस्य, देवानामपि दुर्लभा? ॥१॥” इति, कथाः तासामेव अभ्यतमायाः कच्छाबन्धादिनेपथ्यस्य यासादि नेपथ्यकथेति, यथा-'धिग्नारीरौदीच्या बहुवसनाच्छा- सू० २८२ दिताङ्गलतिकत्वात् । यद्यौवनं न यूनां चक्षुर्मोदाय भवति सदा ॥१॥" इति, स्त्रीकथायां चैते दोषाः- आयपरमोहुदीरणं उड्डाहो सुत्तमाइपरिहाणी । बंभवयस्स अगुत्ती पसंगदोसा य गमणादी ॥१॥" उन्निष्क्रमणादय इत्यर्थः, तथा शाकघृतादीन्येतावन्ति तस्यां रसवत्यामुपयुज्यन्त इत्येवंरूपा कथा आचापकथा, एतावन्तस्तत्र पक्कापक्वान्नभेदात व्यञ्जनभेदा वेति निर्वापकथेति, तित्तिरादीनामियतां तत्रोपयोग इत्यारम्भकथा, एतावत् द्रविणं तत्रोपयुज्यत इति || निष्ठानकथेति, उक्तञ्च-"सागघयादावादो पकापको य होइ निब्वावो। आरंभ तित्तिराई णिहाणं जा सयसहस्सं ॥१॥"|| इति, इह चामी दोषाः-"आहारमन्तरेणवि गेहीओ जायए सइंगालं । अजिईदिय ओदरियावाओ उ अणुन्नदोसा य ॥२॥” इति, तथा देशे मगधादौ विधिः-विरचना भोजनमणिभूमिकादीनां भुज्यते वा यद्यत्र प्रथमतयेति देशविधिस्त-17 || कथा देशविधिकथा, एवमन्यत्रापि, नवरं, विकल्पः-सस्यनिष्पत्तिः, वप्रकूपादिदेवकुलभवनादिविशेषश्चेति, छन्दो
आत्मपरयोमोसोदीरणा जादः सूत्राविपरिहानिः ब्रह्मनतस्यागुप्तिः प्रसंगदोषा उभिष्कमणं च ॥१॥ २ शाककृतादिरावापः पापकर भवति निर्वापः। ॥२१॥ तित्तिरायारंभः यावश्यतसहस्त्रादि निष्ठानं ॥ १॥३आहारमन्तरेणापि गुब्बा सांगारं जायते भजितेन्द्रियता भीद रिकवादस्तु अनुज्ञादोषश्च ॥१॥
अनुक्रम [३०१]
'विकथा' सम्बन्धी दीर्घचर्चा
~430~