________________
आगम (०३)
[भाग-5] “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [२], मूलं [२८१] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
+845454
प्रत सूत्रांक [२८१]
SPELLSECASEX
सूत्राणि नेयानि, तथा आर्यभावः क्षायिकादिज्ञानादियुक्तः अनार्यभावः कोधादिमानेति । पुरुषजातप्रकरणमेव हष्टान्तदान्तिकार्थोपेतमा विकथासूत्रादभिधीयते, पाठसिद्धं चैतत्, नवरं ऋषभा-बलीवोः जाति:-गुणवन्मातृकत्वं कुलं-गुणवपितृकत्वं बलं-भारबहनादिसामर्थ्य रूप-शरीरसौन्दर्यमिति, पुरुषास्तु स्वयं भावयितव्याः, २, अनन्तरदृष्टान्तसूत्राणि तु सपुरुषदाान्तिकानि जात्यादीनि चत्वारि पदानि भुवि विन्यस्य षण्णां द्विकसंयोगानां 'जाइसंपन्ने नो कुलसंपन्ने' इत्यादिना स्थानभङ्गकक्रमेण परेव चतुर्भशिकाः कृत्वा समवसेयानि । हस्तिसूत्रे भद्रादयो हस्तिविशेषा वक्ष्यमाणलक्षणा वनादिविशेषिताश्च, यदाह- भद्रो मन्दो मृगश्चेति, विज्ञेयास्त्रिविधा गजाः । वनप्रचार १ सारूप्य २, सत्त्वभेदोपलक्षिताः३॥१॥” इति, तन्त्र भद्रो हस्ती भद्र एव धीरत्वादिगुणयुक्तत्वात् , मन्दो मन्द एवं धैर्यवेगा| दिगुणेषु मन्दत्वात् , मृगो मृग एव तनुत्वभीरुत्वादिना, सङ्कीर्णः किश्चिद् भद्रादिगुणयुक्तत्वात् सङ्कीर्ण एवेति, पुरुषो|ऽप्येवं भावनीयः, उत्तरसूत्राणि तु चत्वारि सदान्तिकानि, भद्रादिपदानि चत्वारि तदधः क्रमेण चत्वार्येव भद्रमनःप्रभृतीनि च विन्यस्य "भद्दे नाम एगे भद्दमणे" इत्यादिना क्रमेण समयसेयानि, तत्र भद्रो भा में । म । से जात्याकाराभ्यां प्रशस्तस्तथा भद्रं मनो यस्याथवा भद्रस्येव मनो यस्य स तथा धीर इत्यर्थः,...भ । में । म । में मन्दं मन्दस्येव वा मनो यस्य स तथा, 'नात्यन्तधीरः, एवं मृगमना भीरुरित्यर्थः, सङ्कीर्णमना भद्रादिचित्रलक्षणोपेत-| मना विचित्रचित्त इत्यर्थः, पुरुषास्तु वक्ष्यमाणभद्रादिलक्षणानुसारेण प्रशस्ताप्रशस्तस्वरूपा मन्तव्या इति, भद्रादिलक्षणमिदम्-'महु'गाथा, मधुगुटिकेव-क्षौद्रवटिकेव पिङ्गाले-पिङ्गे अक्षिणी-लोचने यस्य स तथा, अनुपूर्वेण-परिपाट्या
दीप
अनुक्रम [३००
45%-569
wwwjangala
~427~