________________
आगम
(०३)
प्रत
सूचांक
[ २८१]
दीप
अनुक्रम [ ३००]
[भाग-5] "स्थान" अंगसूत्र- ३ ( मूलं + वृत्तिः)
स्थान [ ४ ], उद्देशक [२] मूलं [ २८१] + गाथा १-५ पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [ ०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
श्रीस्थाना#सूत्रवृत्तिः
॥ २०८ ॥
-
मेगे भद्दमणे भद्दे णाममेगे मंदमणे भद्दे णाममेगे नियमणे भद्दे णाममेगे संकिनमणे, पत्तारि इत्थी पं० वं० मंदे णाममेगे भद्दमणे मंदे नाममेगे मंदमणे मंदे णामभेगे मियमणे मंदे णाममेगे संकिन्नमणे, एवामेव चत्तारि पुरिसजाता, पं० [सं० मंदे णाममेगे भद्दमणे तं चैव चत्तारि हत्थी पं० [सं० गिते णाममेगे भमणे मिते णाममेगे मंदमणे मिते णाममेगे मियमणे मिते णाममेगे संकिन्नमणे, एवामेव चत्तारि पुरिसजाता पं० तं०मिते णाममेगे भमणे तं चैव चत्तारि हत्थी पं० तं० संकिण्णे नाममेगे भद्दमणे संकिले नाममेगे मंदमणे संकिन्ने नाममेगे मियमणे सकिने णामगेगे संकिन्नमणे, एवामेव चन्तारि पुरिसजाया पं० तं० संकिन्ने नाममेगे भद्दमणे तं चैव जाय किन्ने नाममेगे संकिन्नमणे, मधुगुलियपिंगलक्खो अणुपुब्वमुआयदीहणंगूलो पुरओ उदग्गधीरो सवंगसमाधितो महो ॥ १ ॥ चलबलविसमचम्मो थूलसिरो धूलएण पेएण धूलणहदंतवालो हरिपिंगललोयणो मंदो ॥ २ ॥ तणुओ तणुतग्गीवो तणुयततो तणुयवंतणवालो । भीरू तत्थुब्बिग्गो तासी व भवे मिते णामं ॥ ३ ॥ एतेसिं इत्थीणं घोषं थोवं तु जो हरति हत्थी । रुवेण व सीलेण व सो संकिनोत्ति नायव्व ॥ ४ ॥ भद्दो मनइ सरए मंदो उण मज्जते वसंतंमि मिच मज्जति हेमंते संकिनो सव्वकालंमि ॥ ५ ॥ ( सू० २८१ )
1
|
गतार्था, नवरं, आर्यो नवधा, यदाह-खेत्ते जाई कुल कम्म सिप्प भासाइ नाणचरणे य। दंसणआरिय णवहा मिच्छा सगजवणखसमाइ ॥ १ ॥ इति, तत्र आर्यः क्षेत्रतः पुनरार्यः पापकर्मबहिर्भूतत्वेनापाप इत्यर्थः एवं सप्तदश १ क्षेत्रे जातिकुलकम्मैशिल्पभाषाभ्यः ज्ञान चरणाभ्यां दर्शनाचार्या नवधा शकयवनखसादयो म्लेच्छाः ॥ १ ॥
Education intemational
For Personal & Pre Use Only
~426~
४ स्थाना०
उद्देशः २ आर्यादि
प्रकाराः
वृषभहस्ति
दृष्टान्ताः
सू० २८०२८१
॥ २०८ ॥
www.january