________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [२], मूलं [२८१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
श्रीस्थानाअसूखवृत्तिः
सूत्रांक
स्थाना उद्देशः २ | आर्यादि| प्रकाराः वृषभहस्तिदृष्टान्ताः सू०२८०२८१
॥२०९॥
[२८१]
सुष्ठ जातः-उत्पन्नो यः सोऽनुपूर्वसुजातः, स्वजात्युचितकालक्रमजातो हि बलरूपादिगुणयुक्तो भवति स चासौ दीर्घलाङ्ग लश्व-दीर्घपुच्छ इति स तथा, अनुपूर्वेण वा स्थूलसूक्ष्मसूक्ष्मतरलक्षणेन सुजातं दीर्घ लाङ्गलं यस्य स तथेति, पुरतः- अग्रभागे उदमा-उन्नतः तथा धीरः-अक्षोभः तथा सर्वाण्यङ्गानि सम्यक्-प्रमाणलक्षणोपेतत्वेन आहितानि-व्यवस्थितानि यस्य स सर्वाङ्गसमाहितो भद्रो नाम गजविशेषो भवतीति, 'चल'गाहा, चलं-लथं वहलं-स्थूलं विषम-पलियुक्तं चर्म यस्य स तथा, स्थूलशिराः, स्थूलकेन 'पेएण'त्ति पेचकेन पुच्छमूलेन युक्तः स्थूलनखदन्तवालो, हरिपिङ्गाललोचनः-सिंहवत् पिङ्गाक्षो मन्दो गजविशेषो भवतीति, 'तणुगाहा, तनुक:-कृशः तनुग्रीवः तनुत्वक्--तनुचा तनुकदम्तनखवालः, भीरुः-भयशील स्वभावतखस्तो भयकारणवशात् स्तब्धकर्णकरणादिलक्षणोपेतो भीत एव उद्विग्नः कष्टविहारादाबुद्धेग-1 वान् स्वयं त्रस्तः परानपि त्रासयतीति त्रासी च भवेन्मृगो नाम गजभेद इति, 'एएसिं गाहा' 'भद्दो गाहा' कण्ठ्ये, तथा “दंतेहिं हणइ भद्दो मंदो हत्थेण आहणइ हत्थी । गत्ताधरेहि य मिओ, संकिन्नो सबओ हणइ ॥१॥” इति, अनन्तरं संकीर्णः सङ्कीर्णमना इत्यत्र मनःस्वरूपमुक्तमथ वाचःस्वरूपभणनाय विकथाकथाप्रकरणमाह
पत्तारि विकहातो पं०, ०--इथिकहा भत्तकहा देसकहा रायकहा, इस्थिकहा चउध्विहा पं० सं०-इस्थीण जाइकहा इत्थीण कुलकहा इस्थीणं रूवकहा इत्थीणं णेवत्थकहा, भत्तकहा चउब्विहा पं० २०-भत्तस्स आवावकहा भ. तस्स णिन्वावकहा भत्तस्स आरंभकहा भत्तस्स निढाणकहा, देसकहा चउन्विहा पं० ०-देसविहिकहा देसविक१ भदौ दन्तैईन्ति मन्दो हस्तेनाइति हस्ती गात्राधराभ्यां व मृगः संकीर्णः सर्वेईन्ति ॥१॥
दीप
अनुक्रम [३००
२०९
wwwwjanmalay
~428~