________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [२], मूलं [२७९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[२७९]
दीप
श्रीस्थाना- तथा दीनो बहिर्वृत्त्या म्लानवदनत्वादिगुणयुक्तशरीरेणेत्यर्थः, एवं प्रज्ञासूत्रं यावदादिपदं व्याख्येय, दीनपरिणतः अ- ४ स्थाना० सूत्रदीनः सन् दीनतया परिणतोऽन्तर्वृत्त्येत्यादि चतुर्भङ्गी २, तथा दीनरूपो मलिनजीर्णवस्त्रादिनेपथ्यापेक्षया ३, तथा
उद्देशः२ वृत्तिः दीनमनाः स्वभावत एवानुन्नतचेताः ४, दीनसङ्कल्प उन्नतचित्तस्वाभाव्येऽपि कथञ्चिद्धीनविमर्शः ५, तथा दीनप्रज्ञः हीन
प्रतिसंलीसूक्ष्मालोचनः ६, तथा दीनश्चित्तादिभिरेवमुत्तरत्राप्यादिपदं, तथा दीनदृष्टिर्विच्छायचक्षुः ७, तथा दीनशीलसमाचारः
नतादिः ।२०७॥
हीनधर्मानुष्ठानः ८, तथा दीनव्यवहारो दीनान्योऽन्यदानप्रतिदानादिक्रियः हीनविवादो वा ९, तथा दीनपराक्रमोसू०२७८ हीनपुरुषकार इति १०, तथा दीनस्येव वृत्तिः-वर्त्तनं जीविका यस्य स दीनवृत्तिः ११, तथा दीन-दैन्यवन्तं पुरुषं दैन्य- दीनादिवद्वा यथा भवति तथा याचत इत्येवंशीलो दीनयाची, दीनं वा यातीति दीनयायी, दीना वा-हीना जातिरस्येति । प्रकाराः
दीनजातिः १२, तथा दीनवदीनं वा भाषते दीनभाषी १३, दीनवदवभासते-प्रतिभाति अवभाषते वा-याचत इत्येवं- सू०२७९ M शीलो दीनावभासी दीनावभाषी वा १४, तथा दीनं नायक सेवत इति दीनसेवी १५, तथा दीनस्येव पर्यायः-अवस्था प्रव्रज्यादिलक्षणा यस्य स दीनपर्यायः १६, 'दीनपरियाले'त्ति दीनः परिवारो यस्य स तथा १७, 'सब्वत्थ चउभंगो'त्ति सर्वसूत्रेषु चत्वारो भङ्गा द्रष्टव्या इति । पुरुषजाताधिकारवत्येवेयमष्टादशसूत्री
पत्तारि पुरिसजाता पं०२०-अजे णाममेगे अजे ४,१। चत्तारि पुरिसजाता पं० सं०-अजे णाममेगे अजपरिणए ४,२। एवं अजरूवे ३ | अजमणे ४ । अज्जसंकप्पे ५ । अजपन्ने ६ । अजदिट्ठी ७ । अज्जसीलाचारे ८ । अजवक
॥ २०७॥ हारे ९ । अजपरकमे १० । अजवित्ती ११ । अनजाती १२ । अजभासी १३ । अजओभासी १४ । अजसेषी १५।
अनुक्रम [२९३]
~424~