________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [२], मूलं [२७९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
-%AY
सूत्रांक
[२७९]
दीप
दीणभासी १३, वीणोभासी १४, चत्तारि पुरिसजाता पं० सं०-दीणे णाममेगे दीणसेवी र (४) १५, एवं दीणे
णाममेगे दीणपरिवाए १६, दीणे णाममेगे दीणपरियाले हू (१) १७, सम्वत्थ चउभंगो (सू० २७९) 'चत्तारि पडिसंलीणे'त्यादि, अस्य च पूर्वसूत्रेण सहायमभिसम्बन्धः-अनन्तरसूत्रे प्रज्ञप्तय उक्ताः, ताश्च प्रतिसं-1 लीनरेव बुध्यन्त इति प्रतिसंलीनाः सेतराः अनेनाभिधीयन्त इत्येवंसम्बद्धमिदं सुगम, नवरं, क्रोधादिक वस्तु वस्तु प्रति सम्यग्लीना-निरोधवन्तः प्रतिसंलीनाः, तत्र क्रोधं प्रति उदयनिरोधेनोदयप्राप्तविफलीकरणेन च प्रतिसंलीनः को-1 धप्रतिसलीनः, उक्तं च-"उदयस्सेव निरोहो उदयप्पत्ताण वाऽफलीकरणं । जं एत्थ कसायाणं कसायसंलीणया एसा ॥१॥" कुशलमनउदीरणेनाकुशलमनोनिरोधेन च मनः प्रतिसंलीनं यस्य स मनसा वा प्रतिसंलीनो मनःप्रतिसंलीनः, एवं वाकायेन्द्रियेष्वपि, नवरं शब्दादिषु मनोज्ञामनोज्ञेषु रागद्वेषपरिहारी इन्द्रियप्रतिसंलीन इति, अत्र गाथा
-"अपसत्वाण निरोहो जोगाणमुदीरणं च कुसलाणं । कमि य विही गमणं जोगे संलीणया भणिया ॥॥" सहेसु य भद्दयपावपसु सोयविसमुवगएसु । तुडेण व रुहेण व समणेण सया न होयव्वं ॥१॥" एवं शेषेन्द्रियेष्वपि वक्तव्या, इत्येवं मनःप्रभृतिभिरसंलीनो भवति विपर्ययादिति । असंलीनमेव प्रकारान्तरेण सप्तदशभिश्चतुर्भङ्गीरूपैदींनसूत्रैराह-| दीनो-दैन्यवान् क्षीणोर्जितवृत्तिः पूर्वं पश्चादपि दीन एव अथवा दीनो बहिर्वृत्त्या पुनींनोऽन्तत्त्येित्यादिश्चतुर्भङ्गी,
उदयस्यैव निरोध उदयप्राप्ताना वाकलीकरणं थन कषायाणां एषा कषायसंलीनता ॥१॥ २अप्रमताना योगानां निरोधः कुशलानामुदीरण च फायै च विधिना गमनं एषा योगे सलीनतोला ॥१॥ शब्देषु भद्रकपापकेषु श्रोत्रविषयमुपगतेषु बोन पा सुदन था सदा श्रमगेन न भवितव्यं ॥1॥
अनुक्रम [२९३]
'प्रतिसंलिनता' विषयक विवरण
~423~