________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [२], मूलं [२७८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
श्रीस्थानामसूत्रवृत्तिः
अथ चतुर्थस्थानके द्वितीय उद्देशः।
प्रत
सूत्रांक
॥२०६॥
4545
४ स्थाना० | उद्देशः२ प्रतिसंलीनतादिः सू०२७८ दीनादिप्रकारा सू०२७९
[२७८]
दीप
व्याख्यातश्चतुःस्थानकस्य प्रथमोद्देशकोऽधुना द्वितीय आरभ्यते, अस्य चार्य पूर्वेण सहाभिसम्बन्धः-अनन्तरोद्देशके जीवादिद्रव्यपर्यायाणां चतुःस्थानकमुक्तमिहापि तेषामेव तदेवोच्यत इत्येवंसम्बन्धस्यास्योद्देशकस्येदमादिसूत्रचतुष्टयम्
पत्तारि पटिसलीणा पं० त०-कोहपडिसलीणे माणपडिसलीणे मायापडिसंलीणे लोभपडिसलीणे, चचारि अपडिसंलीणा पं० सं०-कोहलपडिसलीणे जाव लोभअपडिसंलीणे, चत्तारि पहिसंलीणा पं० २०-मणपडिसंलीणे पतिपडिसलीणे कायपडिसलीणे इंदियपडिसलीणे, चत्तारि अपडिसलीणा पं० सं०-मणअपढिसलीणे जाच ईवियअपडिसंलीणे ४ (सू०२७८) बचारि पुरिसजाता पं००-दीणे णाममेगे वीणे दीणे णाममेगे अदीणे अदीणे णाममेगे दीणे अदीणे णाममेगे अदीणे १, चत्तारि पुरिसजाता पं०८०-दीणे णाममेगे दीणपरिणते दीणे णाम एगे अदीणपरिणते अदीणे णाम एगे दीणपरिणते अदीणे णाममेगे अदीणपरिणते २, चत्तारि पुरिसजाता पं० २०-दीणे णाममेगे दीणरूवे छ (४) ३, एवं दीणमणे ४-४, दीणसंकप्पे ४-५, दीणपन्ने ४-६, दीणदिही ४-७, दीणसीलाचारे ४-८, दीणववहारे ४-९, चत्तारि पुरिसजाया पं० सं०-दीणे णाममेगे दीणपरकमे, दीणे णाममेगे अदीण ह (४) १०, एवं सन्वेसि चउभंगो भाणियब्वो, चत्तारि पुरिसजाता पं० सं०-वीणे णाममेगे दीणवित्ती ४-११, एवं दीणजाती १२,
अनुक्रम [२९२]
अथ चतुर्थ-स्थानस्य द्वितीय-उद्देशक: आरभ्यते।
~422~