________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [१], मूलं [२७७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
श्रीस्थाना-
सूत्रवृत्तिः
****
सूत्रांक
॥२०५॥
[२७७]
दीप अनुक्रम [२९१]
*****
महतः सत्त्वोपघातस्य कारणत्वाञ्चेति, इह विकृतिप्रस्तावाद् विकृतयो वृद्धगाथाभिः प्ररूप्यन्ते-खीरं ५ दहि ४ णक- ४ स्थाना० णीयं ४ घयं ४ तहा तेलमेव ४ गुड २ मज २ । महु ३ मंसं ३ व तहा ओगाहिमगं च दसमी उ॥१॥ गो- उद्देशः १ महिसुट्टिपसूर्ण एलगखीराणि पंच चत्तारि । दहिमाइयाई जम्हा उट्टीणं ताणि णो हुँति ॥२॥ चत्तारि होति तेल्ला अग्रमहितिलअयसिकुसुंभसरिसवाणं च । विगईओ सेसाई डोलाईणं न विगईओ ॥३॥ दवगुलपिंडगुला दो मज पुण कड- पीप्रकरपिछनिष्फन । मच्छियकोत्तियभामरभेयं च तिहा महुँ होइ ॥ ४ ॥ जलथलखहयरमंसं चम्मं वस सोणियं तिहेयपि । आइल्ल तिन्नि चलचल ओगाहिमगं च विगईओ ॥ ५॥ आदिमानि त्रीणि चलचलेत्येवं पक्कानि विकृतिरित्यर्थः "सेसा तयः कून होति विगई अ जोगवाहीण ते उ कप्पती । परिभुजंति न पायं जं निच्छयओ न नजति ॥१॥ एगेण चेव तवओटाकाराणि पूरिजति पूयएण जो ताओ । बीओवि स पुण कप्पइ निविगई लेवडो नवरं ॥२॥" इत्यादि । अचेतनान्तराधिकारा-14 अवगाहदेव गृहविशेषान्तरं दृष्टान्ततयाऽभिधित्सुः पुरुषस्त्रियोश्चान्तरं दार्शन्तिकतया अभिधातुकामः सूत्रचतुष्टयमाह- |नाः प्रज्ञ'चत्तारि कूडे'त्यादि, कूटानि शिखराणि स्तूपिकास्तद्वन्त्यगाराणि-गेहानि-अथवा कूट-सत्त्वबन्धनस्थानं तद्वदगाराणि तयः क्षीर दधि नवनीतं तं तथा तैकमेव गुडो मयं मधु मांस चैव तथाऽवगा हिमं च दशमी तु॥१॥ गोमहिप्युष्टीपानामेबकस्य धीराणि पश्च दध्या
सू०२७३. दीनि चतुधी यस्माद्दष्ट्रीणां तानि म भवन्ति ॥२॥ चत्वारि भवन्ति तैलानि तिलातसौकुसुभसर्षपाणां च विकृतयः शेषाणि टोलियादीनां न विकृतयः ॥३॥ २७७ दलगुडपिटगुटी द्वौ मर्य पुनः काष्ठपिष्ट निष्प* माक्षिककोतिकभ्रामरभेदेन मधु त्रिधा भवति ॥४॥ जलस्थलबचरमांसानि वर्म पता शोणितं त्रिधैतदपि | ॥२०५॥ |भादिम पक्कामवयं अवगाहिमं च विकृतिस्तु ॥ ५॥ शेषा निकृतयो न भवति ते योगवाहिनां कल्पन्ते प्रायः परिभुनते न सनिश्चयतो न ज्ञायते ॥ १॥ एके। नापूपेन कटाव या पूर्यते ततः द्वितीयोऽपि स पुनः कल्पते निकितिको पकृत्परम् ॥ १॥
wwwwjanmalay
~420~