________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [१], मूलं [२७३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
श्रीस्थानागसूत्रवृत्तिः
प्रत सूत्रांक [२७३]
४ स्थाना० उद्देशः१ अग्रमहिध्यः विकृतयः कूटागाराः सू०२७३२७४
॥ २०४॥
45-
चत्वारि अग्गमहिसीओ पं० २०-रोहिणी णवमिता हिरी पुष्फवती, एवं महापुरिसस्सवि, अतिकायस्स णं महोरगिंदस्स चत्तारि अग्गमहिसीओ पं० त०-भुयगा भुयगवती महाकच्छा फुडा, एवं महाकायस्सवि, गीतरतिस्स णं गंधबिदस्स चत्तारि अग्ग० ५००-सुधोसा विमला सुस्सरा सरस्सती, एवं गीयजसस्सवि, चंदस्स णं जोतिसिंदस्स जोतिसरनो चत्तारि अम्गमहिसीओ पं० सं०-चंदप्पभा दोसिणाभा अचिमाली पभंकरा, एवं सूरस्सवि, णवरं सूरप्पमा दोसिणाभा अश्चिमाली पभंकरा, इंगालस्स गं महागहस्स चत्तारि अगमहिसीओ पं० ०-विजया बेजयंती जयंती अपराजिया, एवं सब्बेसि माँगहाणं जाव भावकेउस्स, सकस्स णं देविंदस्स देवरन्नो सोमस्स महारो चत्तारि अग० ५००-रोहिणी मयणा चित्ता सोमा, एवं आव वेसमणस्स, ईसाणस्स णं देविंदस्स देवरनो सोमस्स महारस्रो चत्तारि अम० ५० त०-पुढवी राती रयणी विजू, एवं जाव वरुणस (सू० २७३) चत्तारि गोरसविगतीओ पं० सं०-खीर दहिं सप्पि णवणीतं, चत्वारि सिणेहविगइतीओ पं० २०–तेलं घयं बसा णवणीतं, चत्तारि महाविगतीओ पं० सं०-महूं मंसं मजं णवणीतं (सू०२७४) चत्तारि कूडागारा ५००-गुत्ते णाम एगे गुत्ते गुत्ते णामं एगे अगुत्ते अगुत्ते णामं एगे गुत्ते अगुत्ते णाम एगे अगुत्ते, एषामेव पत्तारि पुरिसजाता पं० त०-गुत्ते णाममेगे गुत्ते ४, चत्तारि कूडागारसालाओ पं० सं०-गुत्ता णाममेगा गुत्तदुवारा गुत्ताणाममेगा अगुतदुवाग अगुत्ता णाममेगा गुत्तदुवारा अगुत्ता णाममेगा अगुत्तदुवारा, एवामेव पचारित्थीओ पं० सं०-गुत्ता नाममेगा गुनिंदिता गुत्ता णाममेगा अगुतिदिआ [४] ४ (सू० २७५) चउविहा ओगाहणा पं० २०-व्योगाहणा खे.
दीप अनुक्रम [२८७]
२७५
4
द
चमर आदि असुरकुमारस्स अग्रमहिण्यः
~418~