________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [१], मूलं [२७२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
R
श्रीस्थाना- लसूत्रवृत्तिः
प्रत सूत्रांक [२७२]
॥२०३॥
-55
दीप
वा पुरुषान्तरापेक्षया, वाशब्दौ स्त्रीपुंसयोश्चातुर्विध्य प्रति निर्विशेषताण्यापनाौँ, काष्ठान्तरेण समान-तुल्यमन्तर- ४ स्थाना० विशेषो विशिष्टपदवीयोग्यत्वादिना पक्ष्मान्तरसमानं वचनसुकुमारतयैव लोहांतरसमानं स्नेहच्छेदेन परीपहादी निर्भङ्ग-2 | उद्देशः १ स्वादिभिश्च प्रस्तरान्तरसमानं चिन्तातिकान्तमनोरथपूरकत्वेन विशिष्टगुणवद्वन्द्यपदवीयोग्यत्वादिना चेति । अनन्त- हासः अरमन्तरमुक्तमिति पुरुषविशेषान्तरनिरूपणाय भृतकसूत्र, तत्र भियते-पोच्यते स्मेति भृतः स एवानुकम्पितो भृतका
न्तरं भृ
|तकाः प्र. कर्मकर इत्यर्थः, प्रतिदिवसं नियतमूल्येन कर्मकरणाथै यो गृह्यते स दिवसभृतकः १ यात्रा-देशान्तरगमनं तस्यां :
तिसेविनः सहाय इति नियते यः स यात्राभृतकः २ मूल्यकालनियमं कृत्वा यो नियतं यथावसरं कर्म कार्यते स उच्चताभृतकः,
सू०२६९कब्बाडभृतकः-क्षितिखानकः ओडादिः, यस्य स्वं कार्यते द्विहस्ता त्रिहस्ता वा खया भूमिः खनितव्यैतावते धनं दास्यामीत्येवं नियम्येति, इह गाधे-"दिवसभयओ उ घेप्पइ छिन्नेण धणेण दिवसदेवसियं । जत्ता उ होइ गमणं उ-10
२७१भयं वा [आगमनं चेत्यर्थः] एत्तियधणेणं ॥१॥ कब्बाल ओडमाई हत्थमियं कम्म एत्तियधणेणं । एचिरकालुच्चत्ते कायब्वं कम्म जं बेति ॥२॥" उक्तं लौकिकस्य पुरुषविशेषस्यान्तरमधुना लोकोत्तरस्य तस्यान्तरप्रतिपादनाय प्रतिषेविसूत्र, तत्र सम्प्रकटम्-अगीतार्थसमक्षमकल्प्यभक्तादि प्रतिषेवितुं शीलं यस्य स सम्प्रकटप्रतिसेवीत्येवं सर्वत्र, नवरं प्र
सा॥२०३॥ छिन धनेन दिवसे दिवसे दिवसभूतकस्तु गृहाते मात्रा तु भवति गमनं गमनागमने या इयता धनेन ॥१॥ ओडादिः कम्बद्धभतको नियम्प यता भनेन हस्तमितं कर्म कार्यते उचताभृतक इयत्कालं कर्म कर्त्तव्यं यद् नवीति (भवति ) ॥२॥
२७२
अनुक्रम [२८६]
-552525
~416~