________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [१], मूलं [२६७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
गती
[२६७]
दीप
४ स्थाना० श्रीस्थानाचत्तारि दुग्गतीतो पं० सं०-गरदयदुग्गती तिरिक्खजोणियदुग्गती मणुस्सदुग्गती देवदुग्गई १, चत्तारि सोग्गईओ
उद्देशः १ लसूत्र
पं००-सिद्धोगती देवसोग्गती मणुयसोग्गती सुकुलपञ्चायाति २, चत्तारि दुग्गता पं० सं०-मेरदयदुग्गया तिरिवृत्तिः
दुर्गतिसु. क्खजोणियदुग्गता मणुयदुग्गता देवदुग्गता ३, चत्तारि सुग्गता पं००-सिद्धसुगता जाव सुकुलपचायाया ४ (सू०२६७)
पढमसमयजिणसणं चत्तारि कम्मंसा खीणा भवंति–णाणावरणिज दसणावरणिज्ज मोहणिज्नं अंतरातितं १, उप्पन्नना॥२०२॥ णसणधरे णं अरहा जिणे केवली चत्तारि कम्मसे वेदेति, सं०-वेदणिज आउयं णाम गोतं २, पढमसमयसिद्धस्स णं
सू०२६७
केवल्याचत्तारि कम्मंसा जुगर्व खिर्जति सं०-वेयणिनं आउयं णामं गोतं ३ (सू० २६८)
हादिकर्मक्षयौ 'चत्तारी'त्यादि गतार्थम्, नयरं मनुष्यदुर्गतिः निन्दितमनुष्यापेक्षया देवदुर्गतिः किल्बिषिकाद्यपेक्षयेति, 'सुकुलपचायाइ'त्ति देवलोकादी गत्वा सुकुले-इक्ष्वाकादी प्रत्यायातिः-प्रत्यागमनं प्रत्याजाति-प्रतिजन्मेति, इयश तीर्थक-15 रादीनामेवेति मनुष्यसुगते गभूमिजादिमनुजत्वरूपाया भिद्यते, दुर्गतिरेपामस्तीत्यचि प्रत्यये दुर्गता दुःस्था वा दुर्गताः
एवं सुगताः । अनन्तरं सिद्धसुगता उक्काः ते चाष्टकर्मक्षयात् भवन्त्यतः क्षयपरिणामस्य क्रममाह-पढमें'त्यादि सूत्रत्रयं | द व्यक्तं, परं प्रथमः समयो यस्य स तथा स चासौ जिनश्च-सयोगिकेवली प्रथमसमयजिनस्तस्य कर्मणः-सामान्यस्यांशाः HI-ज्ञानावरणीयादयो भेदा इति, उत्पन्ने-आवरणक्षयाजाते ज्ञानदर्शने-विशेषसामान्यबोधरूपे धारयतीत्युत्पन्नज्ञानदर्श
नधरोऽनेनानादिसिद्धकेवलज्ञानवतः सदाशिवस्यासद्भावं दर्शयति, न विद्यते रहा-एकान्तो गोप्यमस्य सकलसन्निहितव्यवहितस्थूलसूक्ष्मपदार्थसाथैसाक्षात्कारित्वादित्यरहा देवादिपूजाऽहत्वेनार्हन्या रागादिजेतृत्वाजिनः केवलानि-परिपू-181
अनुक्रम [२८१]
~414~