________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [१], मूलं [२६६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
स
प्रत
सूत्रांक [२६६]
किमुक्तं भवति ?-मध्यमका इति, ते चाष्टादयोऽपि भवन्तीत्युच्यते-द्वाविंशतिरिति, चत्वारो यमा एव यामा निवृत्तयो| यस्मिन् स तथा 'बहिद्धादाणाओं'त्ति बहिर्वा-मैथुनं परिग्रहविशेषः आदानं च-परिग्रहस्तयोर्द्वन्द्वैकत्वमथवा आदीयत इत्यादानं-परिग्राह्य वस्तु तच्च धर्मोपकरणमपि भवतीत्यत आह-बहिस्तात्-धर्मोपकरणाद् वहियेदिति, इह च मैथुनं परिग्रहेऽन्तर्भवति, न ह्मपरिगृहीता योषिद् भुज्यत इति प्रत्याख्येयस्य माणातिपातादेश्चतुर्विधत्वात् चतुर्यामता
धर्मस्येति, इयं चेह भावना-मध्यमतीर्थकराणां विदेहकानां च चतुर्यामधर्मस्य पूर्वपश्चिमतीर्थकरयोश्च पश्चयामधशर्मस्य प्ररूपणा शिष्यापेक्षा, परमार्थतस्तु पश्चयामस्यैवोभयेषामध्यसौ, यतः प्रथमपश्चिमतीर्थकरतीर्थसाधव ऋजुजड़ा
वक्रजडाश्चेति, तत्त्वादेव परिग्रहो वर्जनीय इत्युपदिष्टे मैथुनवर्जनमवयोर्बु पालयितुं च न क्षमाः, मध्यमविदेहजतीर्थ
करतीर्थसाधवस्तु ऋजुप्रज्ञरवात् तद्बोद्धं वर्जयितुं च क्षमा इति, भवतश्चात्र श्लोको-"पुरिमा उज्जुजड्डा उ, वकजड्डा| काय पच्छिमा । मज्झिमा उजुपमा उ, तेण धम्मे दुहा कए ॥१॥ पुरिमाणं दुब्बिसोझो उ, चरिमाणं दुरणुपालए ।
कप्पो मज्झिमगाणं तु, सुविसुज्झे सुपालए ॥२॥" इति । अनन्तरोकेभ्यः प्राणातिपातादिभ्योऽनुपरतोपरतानां दुर्ग-| तिसुगती भवतः, तदन्तश्च ते दुग्गंतेतरा भवन्तीति दुर्गतिसुगत्यात्मकपरिणामयोर्दुर्गतसुगतानां च भेदान् सूत्रच|तुष्टयेनाह
प्रथमे जुजाः वाजवाव पाधायाः मध्यमास्तु अनुप्रज्ञास्तेन धर्मों द्विधा कृतः ॥१॥ पूर्वाणां दुविंशोभ्यस्तु चरमाणां दुरमुपाल्यः कल्पः मध्यमानान्तु मुविसोध्यः सनुपाल्पच ॥ २ ॥
दीप
अनुक्रम [२८०]
wwwjaralaya
~413~