________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [१], मूलं [२६६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक [२६६]
स्थाना० उद्देशः१ प्रमाणकालादिः परिणामः यामा सू०२६४
RESS
श्रीस्थाना- वत्तइ जो जचिरं जेणं ॥१॥” इति, मरणस्य-मृत्योः कालः-समयो' मरणकाला, अयमप्यद्धासमयविशेष एव, मरण- लसूत्र- विशिष्टो मरणमेव वा कालो, मरणपर्यायत्वादिति, उक्तं च-"कालोत्ति मयं मरणं जहेह मरणं गओत्ति कालगओ।
तम्हा स कालकालो जो जस्स मओ मरणकालो॥१॥" इति, तथा अद्धैव कालः अद्धाकालः, कालशब्दो हि वर्ण॥२०१॥
प्रमाणकालादिष्वपि वर्तते, ततोऽद्धाशब्देन विशिष्यत इति, अयं च सूर्यक्रियाविशिष्टो मनुप्यक्षेत्रान्तर्वती समयादि
रूपोऽवसेयः, उक्तं च-"सूरकिरियाविसिट्ठो गोदोहाइकिरियासु निरवेक्खो । अद्धाकालो भन्नइ समयक्खेतमि समयाइ M॥१॥ समयावलियमुहुत्ता दिवसमहोरत्तपक्खमासा य । संवच्छरजुगपलिया सागरओसप्पिपरियट्टा ॥२॥” इति ।
द्रव्यपर्यायभूतस्य कालस्य चतुःस्थानकमुक्तम् , इदानी पर्यायाधिकारात् पुद्गलानां पर्यायभूतस्य परिणामस्य तदाहकाचविहे' इत्यादि, परिणामः-अवस्थातोऽवस्थान्तरगमनम्, उक्तं च-"परिणामो ह्यान्तरगमनं न तु सर्वथा व्यव
स्थानम् । न च सर्वथा विनाशः परिणामस्तद्विदामिष्टः॥१॥” इति, तत्र वर्णस्य-कालादेः परिणामः-अन्यथा भवन वर्णेन वा कालादिनेतरत्यागेन पुद्गलस्य परिणामो वर्णपरिणामः, एवमन्येऽपि । अजीवद्रव्यपरिणाम उक्तोऽधुना तु
जीवद्रव्यस्य परिणामा विचित्रा सूत्रप्रपश्येनाभिधीयन्ते-तत्र च "भरते त्यादिसूत्रद्वयं व्यक्तमेव, किन्तु पूर्वपश्चिमवजों, ४ा वर्तते यो यचिर येन ॥१॥ काल इति मतं मरणं यथेह मरणं गत इति कालगतः । तस्मात्, स कालकालो यो यस मती गरणकालः ॥२॥
सूर्यकियाविशिष्टो गोदोहादिक्रिया निरपेक्षः । अहाकालो भण्यते समयादिः समवक्षेत्रे ॥१॥ समय आवतिका मुहूर्तः दिवसोऽहोरात्रः पक्षः मासः संवत्सरं युगं पल्यः सागरः उत्सर्पिणी परावतः ॥२॥
दीप
२६६
अनुक्रम [२८०]
|॥२०१॥
wwwjanmalay
~412~