________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [१], मूलं [२६४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [२६४]
चवविहे काले पं० २०-पमाणकाले अहाजयनिव्वत्तिकाले मरणकाले अद्धाकाले (सू० २६४) पबिहे पोग्गलपरिणामे पनते तं०-वनपरिणामे गंधपरिणामे रसपरिणामे फासपरिणामे (सू० २६५) भरहेरवएसु णं वासेसु पुरिमपच्छिमवजा मज्झिमगा बावीसं अरहता भगवंता चाउज्जामं धम्मं पण्णवेति, त०-सम्बातो पाणातिवायाओ वेरमणं, एवं मुसावाथाओ वेरमणं, सव्वातो अदिनादाणाओ वेरमणं सवाओ बहिद्धादाणा [परिमाहा ]ो वेरमणं १, सन्वेसु णं महाविदेहेसु अरहता भगवंतो चाउजामं धर्म पण्णवयंति, तं०-सव्वातो पाणातिवायाओ वेरमणं, जाव सव्वादो
बहिद्धादाणाओ वेरमणं (सू०२६६) तत्र प्रमीयते-परिच्छिद्यते येन वर्षशतपल्योपमादि तत्प्रमाणं तदेव कालः प्रमाणकालः, स च अद्धाकालविशेष एव | दिवसादिलक्षणो मनुष्यक्षेत्रान्तर्वतीति, उक्तं च-"दुविहो पमाणकालो दिवसपमाणं च होइ.राई य । चउपोरिसिओ| दिवसो राई चउपोरिसी चेव ॥१॥" इति, यथा-यप्रकारं नारकादिभेदेनायु:-कर्मविशेषो यथायुस्तस्य रौद्रादिध्या
नादिना निवृति:-बन्धनं तस्याः सकाशाद्यः कालो-नारकादित्वेन स्थितिर्जीवानां स यथायुनिवृतिकाला, अथवा यथाalsऽयुषो निर्वृतिस्तथा यः कालो-नारकादिभवेऽवस्थानं स तथेति, अयमप्यदाकाल एवायुष्ककर्मानुभवविशिष्टः, सर्वसंसारिजीवानां वर्तनादिरूप इति, उक्तं च-"आउयमेत्तविसिट्ठो स एव जीवाण वत्तणादिमओ । भन्नइ अहाउकालो
१ द्विविधः प्रमाणकालः दिवसप्रमाणो भवति रात्रिप्रमाणव चतुष्पौरुषीको दिवसो रात्रिरपि चतुःपीस्थी एवं ॥1॥ २ायुभत्रिविविष्टः स एव जीवाना वर्तनादिमयः । मन्यते यथाऽऽयुष्ककालो
दीप
अनुक्रम [२७८]
~411~