________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [१], मूलं [२६३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
श्रीस्थाना-
प्रत
वृत्तिः
सूत्रांक
॥२०
॥
[२६३]
दीप
पंडिसेवणा समासेणं १ । मूलगुणे पंचविहा पिंडविसोहाइगी इयरा ॥१॥" तस्यां प्रायश्चित्तमालोचनादि, तच्चेदम्-15 स्थाना. "आलोयण १ पडिक्कमणे २ मीस ३ विवेगे ४ तहा विउस्सग्गे ५। तव ६ छेय ७ मूल ८ अणवहया य ९ पारंचिए उद्देशः१ १० चेव ॥१॥" इति प्रतिषेवणाप्रायश्चित्तं १, संयोजनम्-एकजातीयातिचारमीलन संयोजना यथा शय्यातरपिण्डो प्रायश्चित्तं गृहीतः सोऽप्युदकाहस्तादिना सोऽप्यभ्याहृतः सोऽप्याधाकम्मिकस्तत्र यत् प्रायश्चित्तं तत् संयोजनाप्रायश्चित्तम् , सू० २६३ तथा आरोपणमेकापराधप्रायश्चित्ते पुनः पुनरासेवनेन विजातीयप्रायश्चित्ताध्यारोपणमारोपणा, यथा पञ्चरात्रिन्दिवप्रायश्चित्तमापन्नः पुनस्तत्सेवने दशरात्रिन्दिवं पुनः पञ्चदशरात्रिन्दिवमेवं यावत्षण्मासात् ततस्तस्याधिक तपो देयं न भ-16 वति अपि तु शेषतपांसि तत्रैवान्तर्भावनीयानि, इह तीर्थे षण्मासान्तत्वात् तपस इति, उक्तं च "पंचाईयारोवण नेयच्या जाव होति छम्मासा । तेण पर मासियाणं छण्हुवरि जोसणं कुज्जा ॥१॥" इति, आरोपणया प्रायश्चित्तमारोपणाप्रायश्चित्तमिति, तथा परिकुञ्चनम्-अपराधस्य द्रव्यक्षेत्रकालभावानां गोपायनमन्यथा सतामन्यथा भणन परिकुञ्चना परिवञ्चना वा, उक्कं च-"दव्वे खेत्ते काले भावे पलिउंचणा चउवियप्प"त्ति, तथाहि-सच्चित्ते अञ्चित्तं १ जणवयपडिसेवियं च अद्धाणे २। सुभिक्खे य दुभिक्खे ३ हटेण तहा गिलाणेणं ॥१॥" इति, तस्याः प्रायश्चित्तं परिकुश-| नाप्रायश्चित्तं, विशेषोऽत्र व्यवहारपीठादवसेय इति । प्रायश्चित्तं च कालापेक्षया दीयत इति कालनिरूपणासूत्रैम्-. १ प्रतिषेपणा समासेन । मूलगुणेषु पंचविधा पिछवियोम्यादिका इतरा ॥1॥ आलोचनं प्रतिकम मि विवेकसया प्युत्सर्गः । तपाछेदो मूलमनव
Kel२००॥ स्था पाराचितं चैव ॥१॥ ३ पंचादिकारोपणा ज्ञातव्या यावद्भवन्ति षण्मासाततः परं मासादीनां षण्णामुपरि बोषणं कुर्यात् ॥1॥ ४ सचित्तमचित्तं जनपदप्रतिषिर्त चावनि मुभिक्षे दुर्भिक्षे च हष्टेन तथा म्लानेन ॥१॥
अनुक्रम [२७७]
wwwwjanmalay
प्रायश्चित-वर्णनं. प्रायश्चित्तस्य दश-भेदा:
~410~