________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [१], मूलं [२५६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
SSSSSSC
सूत्रांक [२५६]
रूते सतसे रूतप्पमे रुवकते, जलकंतरस जले जलइते जलकते जलप्पमे जलप्पहस्स जले जलरते जलप्पहे जलकते, अमितगतिस्स तुरियगती खिप्पगती सीहगती सीह विकमगती अमितवाहणस्स तुरियगती खिप्पगती सीहविकमगती सीहगती वेलबस्स काले महाकाले अंजणे रिहे पभंजणस्स काले महाकाले रिहे अंजणे, घोसस्स आवत्ते विधावसे णंदियावत्ते महाणंदियावत्ते महायोसस्स आवत्ते चियावत्ते महाणंदियावत्ते दियावत्ते २०, सकस्स सोमे जमे वरुणे बेसमणे, ईसाणस सोमे जमे बेसमणे वरुणे, एवं एगंतरिता जावतस्स, चउन्विहा वाजकुमारा. पं०२०-काले महाकाले लंबे पभंजणे (सू० २५६) चउन्विहा देवा पं० २०-भवणवासी वाणमंतरा जोइसिया विमाणवासी (सू० २५७) चउब्विहे पमाणे पं० सं०--दव्यप्पमाणे खेत्तप्पमाणे कालप्पमाणे भावप्पमाणे (सू० २५८) पुरुषाधिकारादेव देवविशेषपुरुषनिरूपणपराणि लोकपालादिसूत्राणि कण्ठ्यानि, नवरं इन्द्रः परमैश्वर्पयोगात् प्रभुर्म-16 हान् वा गजेन्द्रवत्, राजा तु राजनाद् दीपनात् शोभावत्वादित्यर्थः आराध्यत्वाद्वा, एकाओं वैताविति, दाक्षिणात्येषु यो नामतस्तृतीयो लोकपालः स औदीच्येषु चतुर्थश्चतुर्धस्त्वितर इति, एवं 'एकतरिय'त्ति, यन्नामानः शक्रस्य तन्नामान एव सनत्कुमारब्रह्मलोकशुक्रपाणतेन्द्राणां तथा यज्ञामान ईशानस्य तन्नामान एव माहेन्द्रलान्तकसहस्राराच्युतेन्द्राणामिति । कालादयः पातालकलशस्वामिन इति । चतुर्विधा देवा इत्युक्तम्, एतच्च सङ्ख्याप्रमाणमिति प्रमाणप्ररूपणसूत्रं, तत्र प्रमिति प्रमीयते वा-परिच्छिद्यते येनार्थस्तत् प्रमाण, तत्र द्रव्यमेव प्रमाण दण्डादिद्रव्येण वा धनुरादिना शरीरादेव्यैर्वा दण्डहस्ताङ्गलादिभिः द्रव्यस्य वा जीवादेः द्रव्याणां बा जीवधर्माधर्मादीनां द्रव्ये वा परमाण्यादौ पर्या
दीप
अनुक्रम [२७०]
R
wwwjangalraya
~405~