________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [१], मूलं [२५५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
श्रीस्थाना-
सूत्रवृत्तिः
प्रत
स्थाना० उद्देशः १ आपातभद्रकादि सू०२५५
सूत्रांक
॥१९७॥
[२५५]
दीप अनुक्रम [२६९]
****%%会令你令%*%处为本
प्रत्युदासीनत्वात् , अन्यस्तु परस्य नात्मनः, साभिमानत्वात् , इतर उभयोः, निरनुशयत्वेन यथावद्वस्तुबोधात्, अप- रस्तु नोभयोविमूढत्वात् इति । दृष्ट्वा चैक आत्मनः सम्बन्धि अवद्यमुदीरयति-भणति यदुत मया कृतमेतदिति, उप- शान्तं वा पुनः प्रवर्तयत्यथवा वज्र-कर्म तदुदीरयति-पीडोत्पादनेन उदये प्रवेशयतीति, एवमुपशमयति-निवर्त्तयति पापं कर्म वा । 'अन्भुढेईत्ति अभ्युत्थानं करोति न कारयति परेण, संविग्नपाक्षिको लघुपर्यायो वा, कारयत्येव गुरुः, उभयवृत्तिवृषभादिः, अनुभयवृत्तिजिनकल्पिकोऽविनीतो वेति । एवं वन्दनादिसूत्रेष्वपि, नवरं वन्दते द्वादशावादिना, सत्करोति वखादिदानेन, सन्मानयति स्तुत्यादिगुणोन्नतिकरणेन, पूजयति उचितपूजाद्रव्यैरिति, वाचयति-पाठयति, 'नो वायावेई' आत्मानमन्येनेति उपाध्यायादिः, द्वितीये शैक्षकः, तृतीये कचित् ग्रन्थान्तरेऽनधीती, चतुर्थे जिनकल्पिकः। एवं सर्वत्रोदाहरणं स्वबुद्ध्या योजनीयम्, प्रतीच्छतीति सूत्राओं गृह्णाति, पृच्छति-प्रश्नयति सूत्रादि व्याकरोति-ब्रूते तदेवेति सूत्रधर:-पाठका, अथैधरो बोद्धा, अन्यस्तूभयधरः, चतुर्थस्तु जड इति।
बमरस णं असुरिदस्स अमुरकुमाररनो चत्तारि लोगपाला पं० २०-सोमे जमे वरुणे वेसमणे, एवं बलिस्सवि सोमे जमे वेसमणे वरुणे, धरणस्स कालपाले कोलपाले सेलपाले संखपाले, एवं भूयाणदस्स चत्तारि कालपाले कोलपाले संखपाले सेलपाले, बेणुदेवस्स चित्ते विचित्ते चित्तपक्खे विचित्तपक्खे वेणुदालिस्स चित्ते विचित्ते विचित्तपक्खे चित्तपक्खे हरिकतस्स पभे सुप्पमे पभकते सुप्पभकते हरिस्सहस्स पभे सुप्पभे सुप्पभकते पभकते अग्गिसिहस्स तेऊ तेउ. सिहे तेउकते तेउप्पमे अग्गिमाणवस्स तेऊ तेउसिहे तेउपमे तेवकते पुनस्स रूए रूयंसे रूबते रूदप्पो, एवं विसिटुस्स
SCOOK
॥१९७॥
~4044