________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [१], मूलं [२५४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[२५४]
चतुर्विशतिदण्डकनिरूपणायां मनुष्याणां तत्रापि संयतानामेव भवति, चारित्रपरिणतिरूपत्वात् सुप्रणिधानस्येत्याहएवं संजयेत्यादि, दुष्प्रणिधानसूत्र सामान्यसूत्रवत् नवरं दुष्पणिधानम्-असंयमा मनःप्रभृतीनां प्रयोग इति । पुरुषा-14 धिकारादेवापरथा पुरुषसूत्राणि चतुर्दश
चत्तारि पुरिसजाता ५००-आवातभरते णाममेगे णो संवासभहते १, संवासभदए णाममेगे णो आवातभदए २, एगे भावातभदतेवि संवासभइतेवि ३ एगे णो, आवायभहते नो वा संवासभरए ४, १, पत्तारि पुरिसजाया पं० तं०अपणो नाममेगे वजं पासति णो परस्स, परस्स णाममेगे वजं पासति ४, २, चत्तारि पुरिसजाया पं० सं०-भप्पणो णाममेगे बजं खदीरेइ णो परस्स ४, ३, अप्पणो नाममेगे वज उवसामेति णो परस्स ४, ४, चत्तारि पुरिसजाया पं० तं०-अभुढेइ नाममेगे णो अब्भुहावेति, ५, एवं चंदति णाममेगे णो बंदावेइ ६, एवं सकारेइ ७ सम्माणेति ८ पूएइ ९ वाएइ १० पडिपुक्छति ११ पुच्छइ १२ वागरेति, १३, सुत्तधरे णाममेगे णो अत्यधरे अस्थधरे नाममेगे णो
सुत्तधरे १४ (सू०२५५) सुगमानि, नवरमापतनमापात:-प्रथममीलकः तत्र भद्रको-भद्रकारी दर्शनालापादिना सुखकरत्वात् , संवासः-चिरं | सहवासस्तस्मिन्न भद्रको हिंसकत्वात् संसारकारणनियोजकत्वाद्वेति, संवासभद्रका सह संवसतामत्यन्तोपकारितया नो|
आपातभद्रकः अनालापकठोरालापादिना, एवं द्वावन्यौ । 'चजति वर्ग्यत इति वय॑म् अवद्यं वा अकारलोपात्, वनवज्रं वा गुरुत्वाधिंसाऽनृतादि पापं कर्म तदात्मनः सम्बन्धि कलहादौ पश्यति, पश्चात्तापान्वितत्वात् , न परस्य, तं
दीप
अनुक्रम [२६८]
~403~