________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [१], मूलं [२५४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[२५४]
दीप अनुक्रम २६८]
श्रीस्थाना- रमित्यर्थः, तथा पक्कं सत् आममधुरं प्राग्वत् , तथा पक्कं सत् पक्कमधुरं प्राग्वदेवेति, पुरुषस्तु आमो वयाश्रुताभ्याम- स्थाना० गसूत्र- व्यक्तः आममधुरफलसमानः, उपशमादिलक्षणस्य माधुर्यस्याल्पस्यैव भावात् , तथा आम एवं पक्कमधुरफलसमान:- | उद्देशः१ वृत्तिः पक्कफलवन्मधुरस्वभावः, प्रधानोपशमादिगुणयुक्तत्वादिति, तथा पकोऽन्यो वयःश्रुताभ्या परिणतः आममधुरफलस- अजीवा.
मानः, उपशमादिमाधुर्यस्याल्पत्वात् , तथा पक्कस्तथैव, पकमधुरफलसमानोऽपि तथैवेति । अनन्तरं पक्कमधुर उक्तः, स स्तिकायाः ॥१९६॥
||च सत्यगुणयोगात् भवतीति सत्यं तद्विपर्ययं च मृषा तथा सत्यासत्यनिमित्तं प्रणिधानं प्रतिपिपादयिषुः सूत्राण्याह- सू०२५२ 'चउन्चिहे सचे' इत्यादीनि गतार्थानि, नवरमृजुकस्य-अमायिनो भावः कर्म वा ऋजुकता कायस्थ ऋजुकता का- आमादि यर्जुकता, एवमितरे अपि, नवरं भावो-मन इति, कायर्जुकतादयश्च शरीरवाउपनसां यथावस्थितार्थप्रत्यायनार्धाः प्रवृ-15
सू०२५३ त्तियः, तथा अनाभोगादिना गवादिकमवादिकं यद्वदति कस्मैचित् किञ्चिदभ्युपगम्य वा यन्न करोति सा विसंवादना त
सत्यप्रणिद्विपक्षेण योगः-सम्बन्धोऽविसंवादनायोग इति, 'मोसे'त्ति मृषाऽसत्यं कायस्थानृजुकतेत्यादि वाक्यम् । प्रणिधिः प्रणि-x धाने धान-प्रयोगः, तत्र मनसः प्रणिधानम्-आर्तरौद्रधर्मादिरूपतया प्रयोगो मनःप्रणिधानम् , एवं वाकाययोरपि, उप-13 सू० २५४ करणस्य-लौकिकलोकोत्तररूपस्य वस्त्रपात्रादेः संयमासंयमोपकाराय प्रणिधानं-प्रयोग उपकरणप्रणिधानं । 'एवं'मिति यथा सामान्यतस्तथा नैरयिकाणामिति, तथा चतुर्विंशतिदण्डकपठितानां मध्ये ये पञ्चेन्द्रियास्तेषामपि वैमानिकान्ताना-II मेवमेवेति, एकेन्द्रियादीनां मनःप्रभृतीनामसम्भवेन प्रणिधानासम्भवादिति । प्रणिधानविशेषः सुप्रणिधानं दुष्पणि- ॥१९६॥ पानश्चेति तरसूत्राणि, शोभनं संयमार्थत्वात् प्रणिधानं-मनःप्रभृतीनां प्रयोजनं सुप्रणिधानमिति । इदं च सुप्रणिधानं
~402~