________________
आगम
(०३)
प्रत
सूत्रांक
[२५२]
दीप
अनुक्रम [२६६]
[भाग-5] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:)
स्थान [ ४ ], उद्देशक [१], मूलं [२५२] पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र [०३], अंग सूत्र [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
चार अधिकाया अजीवकाया पं० [सं० धम्मत्थिकाए अधम्मत्थिकाए आगासत्थिकाए पोग्गलत्विकाए, चत्तारि अत्थिकाया अरुविकाया पं० सं०---धम्मत्थिकाए अधम्मत्विकाए आगासत्थिकाए जीवस्थिकाए (सू० २५२ ) च. तारिफला पं० [सं० आमे णामं एगे आममहुरे १ आमे णाममेगे पकमहुरे २ पके णाममेगे आममहुरे ३ पके णाममेगे पकमहुरे ४, एवामेव चत्तारि पुरिसजाता पं० तं० आमे णाममेगे आममहुरफलसमाणे, ४ (सू० २५३) चउ विहे सधे पं० [सं० काउजुयथा भासुकुवया भावुज्नुयया अविसंवाथणाजोगे, चउब्विहे मोसे पं० तं० कायअणुज्जुवया भाज्या भावअनुयया विसंवादणाजोगे, चउब्विहे पणिहाणे पं० वं०-मणपणिहाणे वइपणिहाणे कायपणिहाणे उवकरणपणिधाणे, एवं रइयाणं पंचिदियाणं जाव वैमाणियाणं २४, चब्बिहे सुप्पणिहाणे पं० तं०मणपणिहाणे जाव उवगरणमुप्पणिहाणे, एवं संजयमणुस्साणवि, घडब्बिहे दुप्पणिहाणे, पं० तं मणदुष्पणिहाणे जाव उवकरणदुप्प णिहाणे, एवं पंचिदिवाणं जाव वैमाणियाणं २४ ( सू० २५४ )
'अस्थिकाय'त्ति, अस्तीत्ययं त्रिकालवचनो निपातः, अभूवन् भवन्ति भविष्यन्ति चेति भावना, अतोऽस्ति च ते प्रदेशानां कायाश्च राशय इति, अस्तिशब्देन प्रदेशाः कचिदुच्यन्ते, ततश्च तेषां वा कायाः अस्तिकायाः, ते चाजीवकायाः अचेतनत्वात् । अस्तिकाया मूर्त्तामूर्त्ता भवन्तीत्यमूर्त्तप्रतिपादनायारूप्यस्तिकायसूत्रं रूपं मूर्त्तिर्वर्णादिमत्त्वं तदस्ति येषां ते रूपिणस्तपर्युदासादरूपिणः-अमूर्त्ता इति । अनन्तरं जीवास्तिकाय उक्तः, तद्विशेषभूतपुरुष निरूपणाय फलसूत्रं, आमम्-अपक्कं सत् आममिव मधुरम् आममधुरमीषन्मधुरमित्यर्थः, तथा आमं सत् पक्कमिव मधुरमत्यन्तमधु
Education intemational
For Personal & PrOnly
~401~