________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [१], मूलं [२५१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[२५१]
दीप अनुक्रम [२६५]
श्रीस्थाना- नीतस्यामुभवनमिति, निर्जरा कर्मणोऽकर्मस्वभवनमिति, इह च देशनिर्जरैव ग्राण्या, सर्वनिर्जरायाश्चतुर्विंशतिदण्डके स्थाना०
का उद्देशः१ IMSसम्भवात्, क्रोधादीनां च तदकारणत्वात्, क्रोधादिक्षयस्यैक तस्कारणत्वादिति, इह प्रज्ञापनाधीता सनहाथाः- उई वृत्तिः “आयपइडिय १ खेत्तं पडुच्च २ गंताणुबंधिः ३ आभोगे ४ । चिणउवचिणबंध उदीर वेय तह निजरा चेयः॥१॥ कर्मच
इति । अनन्तरं निर्जरोक्का, सा च विशिष्टा प्रतिमाद्यनुष्ठानाद्भवतीति, प्रतिमासूत्रत्रयं, तद् द्विस्थानकाधीतमपीहाधीयते, लसू०२५० ॥१९५॥ चतुःस्थानकानुरोधादिति, व्याख्याऽप्यस्य पूर्ववदनुसर्सव्या, किन्तु स्मरणाय किञ्चिदुच्यते-समाधिः-श्रुतं चारित्रं च
प्रतिमा तद्विषया प्रतिमा-प्रतिज्ञा अभिग्रहः समाधिप्रतिमा द्रव्यसमाधिर्वा प्रसिद्धस्तद्विषया प्रतिमा-अभिग्रहः समाधिप्रतिमा
सू०२५१ एवमन्या अपि, नवरमुपधान-तपः विवेकः-अशुद्धातिरिक्तभक्तपानवस्त्र शरीरतन्मलादित्यागः 'विउस्सग्गेत्ति कायोसर्गः । तथा पूर्वादिदिक्चतुष्टयाभिमुखस्य प्रत्येक प्रहरचतुष्टयमानः कायोत्सर्गो. भद्रेति, अहोरात्रद्वयेन चास्याः समा-2 प्तिरिति, सुभद्राऽप्येवंभूतैव सम्भाव्यते, न च दृष्टेति न लिखितेति, एवमेव चाहोरात्रप्रमाणः कायोत्सर्गो महाभद्रा, चतुर्भिश्चाहोरात्रैरियं समाप्यते, यस्तु दिग्दशकाभिमुखस्याहोरात्रप्रमाणः कायोत्सर्गः सा सर्वतोभद्रा, सा च दशभिर-1 होरात्रः समाष्यत इति । मोयप्रतिमा-प्रश्रवणप्रतिज्ञा सा च क्षुल्लिका या षोडशभक्तेन समाप्यते महती तु याऽष्टादशभक्तेनेति, यवमध्या या यववद्दत्तिकवलादिभिराद्यन्तयोहीना मध्ये च वृद्धेति, वज्रमध्या तु याऽधन्तवृद्धा. मध्ये हीना चेति । प्रतिमाश्च जीवास्तिकाये एवेति तद्विपर्ययस्वरूपाजीवास्तिकायसूत्र
M ॥१९५॥ आत्मप्रतिष्ठितः क्षेत्रं प्रतीक्ष्य अनन्तानुषन्धी आभोगः चिनाति उपचिनाति बभाति उदारयति वेदयति निर्जरयति ॥१॥
~400~