________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [१], मूलं [२४९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [२४९]
दीप
शान्तो नारकादीनां विशिष्टोदयाभावात् अनुपशान्तो निर्विचार एवेति, एवं मानादिभिरपि दण्डकत्रयम् । इदानी | कषायाणामेव कालवयवर्तिनः फलविशेपा उच्यन्ते
जीवा णं चलाहिं ठाणेहिं अट्ठ कम्मपगडीओ चिणिंसु, त०-कोहेणं माणेणं माथाए लोभेणं, एवं जाव घेमाणियाणं २४, एवं चिणति एस पंडो, एवं चिणिस्संति एस दंडओ, एवमेतेणं तिन्नि दंडगा, एवं उवचिणिसु उबविणति उवचिणिस्संति, बंधिमु ३ उदीरिंसु ३ वेसु ३ निजरेसु णिज्जरेंति निजरिस्संति, जाव वेमाणियाणं, एवमेवोके पदे तिन्नि २ दंगा भाणियब्वा, जाब निजरिस्संति (सू० २५०) चत्तारि पडिमाओ पं० २०-समाहिपडिमा उवहाणपडिमा विवेगपडिमा विउस्सगपडिमा, चचारि पडिमाओ पं० सं०-भद्दा सुभद्दा महाभदा सव्वतोभदा, पत्तारि पडिमातो
पं० २०-बुडिया मोयपडिमा महल्लिया मोयपडिमा जवमझा बहरमज्झा (सू० २५१) 'जीवा ण मित्यादि गतार्थ, नवरम् चयनं-कषायपरिणतस्य कर्मपुद्गलोपादानमात्रं उपचयन-चितस्याबाधाकालं मुक्त्वा ज्ञानावरणीयादितया निषेका, स चैव-प्रथमस्थितौ बहुतरं कर्मदलिक निषिञ्चति, ततो द्वितीयायां विशेषहीनं, एवं यावदुस्कृष्टायां विशेषहीनं निषिञ्चति, उक्तं च-"मोत्तूण सगमवाहं पढमाइ ठिई' बहुतरं दवं। सेसे विसेसहीणं जावुक्कोसंति सब्वेसिं॥१॥" इति, बन्धन-तस्यैव ज्ञानावरणीयादितया निषिक्तस्य पुनरपि कषायपरिणतिविशेषानिकाचनमिति, उदीरणम्अनुदयप्राप्तस्य करणेनाकृष्योदये प्रक्षेपणमिति, वेदन-स्थितिक्षयादुदयप्राप्तस्य कर्मण उदीरणाकरणेन घोदयभावमुप
१खकमबाधाकालं मुक्त्वा (निषेके) प्रथमस्थितौ बहुतरं द्रव्यं शेषायां विशेषहीनं यावतुक्कटायो सर्वासा ॥१॥
अनुक्रम [२६३]
~399~