________________
आगम
(०३)
प्रत
सूत्रांक
[२४९ ]
दीप
अनुक्रम
[२६३]
[भाग-5] "स्थान" - अंगसूत्र - ३ ( मूलं + वृत्ति:)
स्थान [ ४ ],
उद्देशक [१], मूलं [२४९]
पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित.... आगमसूत्र [०३], अंग सूत्र [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
श्रीस्थानाङ्गसूत्र
वृत्तिः
॥ १९४ ॥
नन्नत्थ खए कसायाणं" ति इह कषायाणां केवलज्ञानस्यानावारकत्वेऽपि कषायक्षयः केवलज्ञानकारणतयोक्तः, तस्मिन्नेव तस्य भावाद् एवमनन्तानुबन्धिक्षयोपशम एवं सम्यक्त्वलाभ उच्यते, तस्मिन् सति तस्य भावाद्, यतो नानन्तानुवन्धिषूदितेषु मिथ्यात्वं क्षयोपशममुपयाति, तदभावाच्च न सम्यक्त्वमिति यच्च सप्तविधं सम्यग्दर्शन मोहनीयमिति मताअन्तरं तत्सम्यक्त्वसहचरितत्वेनोपशमादिगुणानां सम्यक्त्वोपचारादिति मन्यामह इति, न विद्यते प्रत्याख्यानम् - अणुत्रतादिरूपं यस्मिन् सोऽप्रत्याख्यानो- देशविरत्यावारकः, प्रत्याख्यानम् आमर्यादया सर्वविरतिरूपमेवेत्यर्थी वृणोतीति प्रत्याख्यानावरणः सवलयति - दीपयति सर्वसावद्यविरतिमपीन्द्रियार्थसम्पाते वा सवलति - दीप्यत इति सज्वलनःयथाख्यात चारित्रावारकः, एवं मानमायालो भेष्वप्यनन्तानुबन्ध्यादिभेदचतुष्टयमध्येतव्यमिति, एषां निरुक्तिः पूज्यैरिय| मुक्ता- "अनन्तान्यनुवन्नन्ति, यतो जन्मानि भूतये । अतोऽनन्तानुबन्ध्याख्या, क्रोधाद्याऽऽद्येषु दर्शिता ॥ १ ॥ नाल्पमप्युत्सहेद्येषां प्रत्याख्यानमिहोदयात् । अप्रत्याख्यानसंज्ञाऽतो, द्वितीयेषु निवेशिता ॥ २ ॥ सर्वसावद्यविरतिः, प्र[त्याख्यानमुदाहृतम् । तदावरणसंज्ञाऽतस्तृतीयेषु निवेशिता ॥ ३ ॥ शब्दादीन् विषयान् प्राप्य, सबछन्ति यतो मुहुः । अतः सञ्जवलनाहानं, चतुर्थानामिहोच्यते ॥ ४ ॥” इति, एवं मानादिभिरपि दण्डकत्रयम् । 'आभोगणिव्वत्तिए'त्ति आभोगो-ज्ञानं तेन निर्वर्त्तितो यजानन् कोपविपाकादि रुष्यति, इतरस्तु यदजानन्निति, उपशान्तः- अनुदयावस्थः, तातिपक्षोऽनुपशान्तः, एकेन्द्रियादीनामाभोगनिर्वर्त्तितः संज्ञिपूर्वभवापेक्षया, अनाभोगनिर्वर्त्तितस्तु तद्भवापेक्षयाऽपि, उप
'कषाय' अर्थ एवं वर्णनं
For Personal & Pra Use Only
~398~
४ स्थाना०
उद्देशः १ संवासः सू० २४८ कषायाः
सू० २४९
॥ १९४ ॥
www.cy.co