________________
आगम
(०३)
प्रत
सूत्रांक
[२५८]
दीप
अनुक्रम
[२७२]
[भाग-5] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्तिः) उद्देशक [१], मूलं [२५८]
स्थान [ ४ ], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.... आगमसूत्र [०३], अंग सूत्र - [०३ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
श्रीस्थानाङ्गसूत्रवृत्तिः
॥ १९८ ॥
याणां द्रव्येषु वा तेष्वेव तेषामेव प्रमाणं द्रव्यप्रमाणं, एवं यथायोगं सर्वत्र विग्रहः कार्यः, तत्र द्रव्यप्रमाणं द्विधा-प्रदेशनिष्पन्नं विभागनिष्पन्नं च तत्र आद्यं परमाण्वाद्यनन्तप्रदेशिकान्तं, विभागनिष्पन्नं पञ्चधा-मानादि, तत्र मानं धान्यमानं सेतिकादि रसमानं कर्षादि १ उन्मानं तुलाकर्षादि २ अवमानं हस्तादि ३ गणितमेकादि ४ प्रतिमानं गुञ्जाबलादीति ५ क्षेत्रम् - आकाशं तस्य प्रमाणं द्विधा - प्रदेश निष्पन्नादि, तत्र प्रदेशनिष्पन्नमेकप्रदेशावगाढादि असङ्ख्य प्रदे शावगाढान्तं, विभागनिष्पन्नमङ्गुल्यादि, कालः समयस्तन्मानं द्विधा प्रदेशनिष्पन्नमेकसमयस्थित्यादि असङ्ख्येयसमयस्थित्यन्तं विभागनिष्पन्नं समयावलिकेत्यादि, क्षेत्रकालयोर्द्रव्यत्वे सत्यपि भेदनिर्देशो जीवादिद्रव्यविशेषकत्वेनानयोस्तत्पर्यायताऽपीति द्रव्याद्विशिष्टताख्यापनार्थः, भाव एव भावानां वा प्रमाणं भावप्रमाणं गुणनयसङ्ख्याभेदभिन्नं, तत्र गुणा-जीवस्य ज्ञानदर्शनचारित्राणि, तत्र ज्ञानं प्रत्यक्षानुमानोपमानागमरूपं प्रमाणमिति, नया-नैगमादयः, सङ्ख्याएकादिकेति । देवाधिकारे एवेदं सूत्रचतुष्टयं-
चत्तारि दिसाकुमारि महत्तरियाओ पं० वं०रूया रूयंसा सुरूवा रूयावती, चचारि बिज्जुकुमारिमद्दत्तरियाओ पं० तं० - वित्ता चित्तकणगा सतेरा सोतामणी ( सू० २५९ ) सकस्स णं देविंदस्स देवरन्नो मज्झिमपरिसाते देवाणं चत्तारि पलिओ माई ठिती पं० ईसाणस्स देविंदस्स देवरन्नो मज्झिमपरिसाए देवीणं चत्तारि पलिओ माई ठिई पं० (सू० २६०) चउब्विहे संसारे पं० नं०दव्वसंसारे खेत्तसंसारे काळसंसारे भावसंसारे ( सू० २६१ ) 'तारि दिसा' इत्यादि सुगमं, नवरं दिकुमार्यश्च ता महत्तरिकाश्च प्रधानतमास्तासां वा महत्तरिका दिकुमारीमह
Education Intamational
For Personal Private Only
~406~
४ स्थानां०
उद्देशः १ लोकपालाः सु० २५६ देवाः सू० २५७ प्रमाणं
सू० २५८
॥ १९८ ॥
www.scary.