________________
आगम
(०३)
प्रत
सूचांक
[२४९ ]
दीप
अनुक्रम [२६३]
- अंगसूत्र - ३ ( मूलं + वृत्तिः )
[भाग-5] "स्थान" स्थान [ ४ ], उद्देशक [1]. मूलं [ २४९ ] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [ ०३], अंग सूत्र - [०३]
श्रीस्थानानसूत्र
वृत्तिः
॥ १९३ ॥
स्तिर्यग्वा छविरित्युच्यते । अनन्तरं संवास उक्तः, सच 'वेदलक्षणमोहोदयादिति मोहविशेष भूतकषायप्रकरणमाह'चत्तारि कसाये' त्यादि, तत्र कृषन्ति-विलिखन्ति कर्म्मक्षेत्रं सुखदुःखफलयोग्यं कुर्व्वन्ति कलुषयन्ति वा जीवमिति निरुक्तिविधिना कपायाः, उक्तं च - " - "सुहदुक्खबहुसईयं कम्म खेत्तं कसंति ते जम्हा । कलुसंति जं च जीवं तेण कसायत्ति धुच्चति ॥ १ ॥" अथवा कषति - हिनस्ति देहिन इति कर्ष-कर्म भवो वा तस्याया लाभ हेतुत्वात् कर्षं वा आययन्ति - गमयन्ति देहिन इति कषायाः उक्तं च- "कम्मं कसं भवो वा कसमाओ सिं जओ कसायातो । कसमाययंति व जओ गमयंति कसं कसायति ॥ १ ॥” इति, तत्र क्रोधनं क्रुध्यति वा येन स क्रोधः- क्रोधमोहनीयोदयसम्पायो जीवस्य परिणतिविशेषः क्रोधमोहनीय कर्मैव वेति, एवमन्यत्रापि, नवरं जात्यादिगुणवानहमेवेत्येवं मननम्-अवगमनं मन्यते वाऽनेनेति मानः, तथा मानं हिंसनं वञ्चनमित्यथों मीयते वाऽनयेति माया, तथा लोभनम् - अभिकाङ्क्षणं लुभ्यते वाऽनेनेति लोभः । 'एव'मिति यथा सामान्यतश्चत्वारः कषायास्तथा विशेषतो नारकाणामसुराणां यावच्चतुर्विंशतितमे पदे वैमानिकानामिति । 'चउप्पइट्ठिए' ति चतुर्षु - आत्मपरोभयतदभावेषु प्रतिष्ठितः चतुःप्रतिष्ठितः, तत्र 'आयपट्ठिएति आत्मापराधेनैहिकामुष्मिक पायदर्शनादात्मविषय आत्मप्रतिष्ठितः परेणाक्रोशादिनोदीरितः परविषयो वा परप्रतिष्ठितः आत्मपरविषय उभयप्रतिष्ठितः आक्रोशादिकारणनिरपेक्षः केवलं क्रोधवेदनीयोदयाद् यो भवति सोऽप्र
१ सुखदुःखमशस्यं कर्मक्षेत्रं कर्षन्ति ते यस्मात् यच जीवं कल्पयन्ति तेन कषाया इति उच्यन्ते ॥ १ ॥ २ यद्वा कपः कर्म भयो वा कम्रः अनयोरायो यतः कषायात् कषमाययंति वा यतो गमयन्ति वा कर्ष कषाया इति ॥ १ ॥
Education intemational
'कषाय' अर्थ एवं वर्णनं
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
For Personal & Pre Use Only
~ 396 ~
४ स्थाना०
उद्देशः १ संवासः सू० २४८ कषायाः सू० २४९
॥ १९३ ॥
www.january.or