________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [१], मूलं [२४७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
श्रीस्थाना
सूत्रवृत्तिः
प्रत
|४ स्थान| काध्ययने | उद्देशः१ | ध्यानानि सू०२४७
सूत्रांक
| जेहि उ सुकल्झाणं समारुहइ ॥१॥” इति, अथ तदनुप्रेक्षा उच्यन्ते–'अणंतवत्तियाणुप्पेह'त्ति अनन्ता-अत्यन्त | प्रभूता वृत्तिः-वर्तनं यस्यासावनन्तवृत्तिः अनन्ततया वा वर्तत इत्यनन्तवत्ती तद्भावस्तत्ता, भवसन्तानस्येति गम्यते, तस्या अनुप्रेक्षा अनन्तवृत्तितानुप्रेक्षा अनन्तवर्तितानुप्रेक्षा वेति, यथा-"एस अणाइ जीवो संसारो सागरोन्य दुत्तारो। नारयतिरियनरामरभवेसु परिहिंडए जीवो ॥१॥" इति, एवमुत्तरत्रापि समासः, नवरं 'विपरिणाम त्ति विविधेन प्रकारेण परिणमनं विपरिणामो वस्तूनामिति गम्यते, यथा-"सब्बट्ठाणाई असासयाई इह चेव देवलोगे य । सुरअसुरनराईणं रिद्धिविसेसा सुहाई च ॥१॥" 'असुभेत्ति अशुभत्वं संसारस्येति गम्यते, यथा-"धी संसारो जैमि(मी)जुयाणओ परमरूवगब्बियो । मरिऊण जायइ किमी तत्थेव कडेवरे नियए ॥१॥" तथा अपाया आश्रयाणामिति गम्यते, यथा-"कोहो य माणो य अणिग्गहीया, माया य लोभो य पवहमाणा । चत्तारि एए कसिणा कसाया, सिंचंति| मूलाई पुणग्भवस्स ॥१॥" इह गाथा-"आसवदारावाए तह संसारासुहाणुभावं च । भवसंताणमणतं वत्थूणं विप[रिणामं च ॥१॥” इति । ध्यानाद् देवत्वमपि स्यादतो देवस्थितिसूत्र
[२४७]
दीप
अनुक्रम [२६१]
IA
१जिनमतप्रधानाः यस्तु सध्यान समारोहति ॥ १॥ १ एष जीवोऽनादिः सागर इव संसारो दुरुत्तारः । जीको नारकतिर्थपरागरभवेषु परिहिंडते ॥१॥
देवलोके च सर्वाणि स्थानाभ्यशावतान्येच मुरासुरनरादीनां ऋद्धिविशेषाः मुखानि च ॥ १॥ ४ विक् संसार यस्मिन् युषा परमरूपगर्वितः मृत्वा कृमिर्जायते ||2 तत्रैव निजे कलेवरे ॥1॥ ५ कोधो मानधामिगृहीती माया व लोभव विषधमानी चत्वार एते कृतमाः कषायाः पुनर्भवस्य मूलानि सिञ्चन्ति ॥१॥ भानवद्वारापायान् तथा संसाराभानुभावं अनन्तं भवसन्तानं वस्तूनां परिणामं च ॥1॥
॥१९२
*
चत्वार: ध्यानस्य वर्णनं
~394~