________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [१], मूलं [२४७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
ॐॐॐॐ15-
1
COMA
सूत्रांक [२४७]
तत्तो अ सुहमपणगस्स पढमसमओववन्नस्स ॥४॥जो किर जहन्नजोगो तदसंखेजगुणहीणमेकेके । समए निरुंभमाणो
देहतिभागं च मुंचतो ॥५॥ रुंभइ स काययोगं संखाईतेहिं चेव समएहिं । तो कयजोगनिरोहो सेलेसीभावणामेइ M॥६॥' शैलेशस्येव-मेरोरिव या स्थिरता सा शैलेशीति, 'हस्सक्खराई मझेण जेण कालेण पंच भन्नति । अच्छइ से-14
लेसिगओ तत्तियमेत्तं तओ कालं ॥ १॥ तणुरोहारंभाओ झायइ सुहुमकिरियाणियदि सो । चोच्छिन्नकिरियमप्पडिवाई सेलेसिकालंमि ॥२॥” इति । अथ शुक्लध्यानलक्षणान्युच्यन्ते-अवहे'त्ति देवादिकृतोपसर्गादिजनितं भयं चलनं वा व्यथा तस्या अभावो अव्यथम् , तथा देवादिकृतमायाजनितस्य सूक्ष्मपदार्थविषयस्य च संमोहस्य-मूढताया निषेधादसम्मोहः, तथा देहादात्मन आत्मनो वा सर्वसंयोगानां विवेचनं-बुया पृथकरणं विवेकः, तथा निःसङ्गतया देहोपधित्यागो व्युत्सर्ग इति । अत्र विवरणगाथा-"चालिजइ बीहेइ व धीरो न परीसहोवसग्गेहिं । सुहुमेसु न संमुझइ | भावेसु न देवमायासु २॥१॥ देहविवित्तं पेच्छइ अपाणं तय सम्बसंजोगे ३ । देहोवहिवुस्सगं निस्संगो सम्वहा कुणइ ॥२॥" इति, आलंघनसूत्र व्यक्तं, तत्र गाथा-"अह खंतिमद्दवज्जवमुत्तीओ जिणमयप्पहाणाओ । आलंवणाई।
ततच सूक्ष्मपनकस्य प्रथमसमयोत्पनस्य ॥ ४॥ यः किल जघन्ययोगस्तदरायगुणहीनमेकै कस्मिन् समये निधन बेहविभागं च मुंचन ॥ ५ ॥स काययोग सञ्जयातीतक्षेत्र समय रुगदि ततः कृतयोगनिरोधः शैलेशीभावना एति ॥ ६॥ वैन मम्वेन कालेन पंच स्वाक्षराणि भष्यन्ते । तावन्मानं कालं ततः शैिलिशीगततिप्रति ॥१॥ सनरोधारम्भात् भ्यायति सक्षमकियानिवृत्ति सः । व्यच्छिमकियमप्रतिपाति शैलेशीकाले ॥ ३ ॥२ चाल्पते बिति या धीरोन परिवहीपस: सूक्ष्मेपपि भायेषु न संमुख्यति न ब देसमायासु॥१॥ आत्मानं देह विवि प्रेक्षते तथा सखयोगांच देहोपषिपुत्सर्ग निस्संगः सर्वथा क ३ अथ क्षान्तिमादेवावमुख्यः आलंबनानि
दीप
अनुक्रम [२६१]
+
चत्वार: ध्यानस्य वर्णनं
~393~