________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [१], मूलं [२४७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
श्रीस्थाना- हसूत्रवृत्तिः ॥ १८९॥
४ स्थानकाध्ययने उद्देशः१ ध्यानानि सू०२४७
सूत्रांक
[२४७]
दीप
SAX
"निदइ निययकयाई पसंसइ सविम्हओ विभूईओ। पत्थेइ तासु रजइ तयजणपरायणो होइ ॥१॥" इति ॥ अथ रौद्र- ध्यानभेदा उच्यन्ते, हिंसा-सत्त्यानां वधबन्धनादिभिः प्रकारः पीडामनुवनाति-सततप्रवृत्तं करोतीत्येवंशीलं याणिधानं| हिंसानुबन्धो वा यत्रास्ति तद्धिंसानुबन्धि रौद्रध्यानं इति प्रक्रम इति, उक्तं च-"सत्तवहवेहबंधणडहर्णकणमारणाइपणिहाणं । अइकोहग्गहगत्थं णिग्घिणमणसोऽहमविवागं ॥१॥” इति, तथा मृषा-असत्यं तदनुबध्नाति पिशुनाऽसभ्या- सद्भूतादिभिर्वचनभेदैस्तन्मृषानुबन्धि, आह च-"पिसुणाऽसम्भासम्भूयभूयछायाइवयणपणिहाणं । मायाविणोऽतिसं- धणपरस्स पच्छन्नपाधस्स ॥१॥" इति, तथा स्तेनस्य-चौरस्य कर्म स्तेयं तीवक्रोधाद्याकुलतया तदनुबन्धवत् स्यानुवन्धि, आह च-तह तिब्वकोहलोहाउलस्त भूतोवघायणमणजं । परदब्वहरणचित्तं परलोगावायनिरवेक्खं ॥१॥" इति, संरक्षणे-सोंपायैः परित्राणे विषयसाधनधनस्यानुबन्धो यत्र तत्संरक्षणानुबन्धि, यदाह-"सेदाइविसयसाहणधणसंरक्षणपरायणमणिहं। सब्वाहिसंकणपरोवघायकलुसाउलं चितं ॥१॥” इति । अथैतल्लक्षणान्युच्यन्ते-ओसन्नदोसे'त्ति हिंसादीनामन्यतरस्मिन् ओसन्नं-प्रवृत्तेः प्राचुर्य बाहुल्यं यत्स एवं दोषः अथवा 'ओसन्नति बाहुल्ये
निन्दति निजकृतानि प्रशंसति सरिसगो विभतीः प्रायति तासु राज्यति तदर्जनपरायणो भवति ॥1॥१ समवयवेवबंधनवहन कनमारणाविप्र४ा गिधानमतिकोधग्रहासां निणमनसोऽयमविपार्क ॥१॥ ३ पिशुनाराभ्यासतभूतपातादिवचनप्रणिपानं । मायाविनोऽतिसंधानपरस्प प्रश्नपापस्य ॥१॥
४ तथा तीनकोचलोभाकुलस्य भूतोपपातनमनार्य पराव्यहरणपितं परकोकापायानरपेक्ष ॥१॥ ५शब्दादिविषयसाधनधनसंरक्षणपरायणमनिटं । सर्याभि-I नपरोपघातकलपाकुलं वित्तं ॥१॥
अनुक्रम [२६१]
॥१८९॥
म
चत्वार: ध्यानस्य वर्णनं
~388~