________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [१], मूलं [२४७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
-
-
प्रत
--
---
सूत्रांक [२४७]
पद स्मृतेः समन्वागत-समन्वाहारः, तदपि भवत्यार्तध्यानमिति चतुर्थ, द्वितीयं बलभधनादिविषयं चतुर्थ तत्सम्पाधश
ब्दादिभोगविषयमिति भेदोऽनयोर्भावनीयः, शास्त्रान्तरे तु द्वितीयचतुर्थयोरेकत्वेन तृतीयत्वम् , चतुर्धे तु तत्र निदानमुक्त, उक्तं च--"अमणुन्नाणं सद्दाइविसयवत्थूण दोसमइलरस । (वस्तूनि-शब्दादिसाधनानि दोसोत्ति द्वेषः) धणियं वियोगचिंतणमसंपोगाणुसरणं च ॥१॥ तह सूलसीसरोगाइवेयणाए विओगपणिहाणं । तयसंपओगचिंता तप्पडियाराउलमणस्स ॥२॥ इहाणं विसयाईण वेयणाए य रागरत्तस्स । अविओगज्झवसाणं तह संजोगाभिलासो य ॥३॥ देविंदचकवट्टित्तणाइगुणरिद्धिपस्थणामइ । अहम नियाणचिंतणमन्नाणाणुगयमचंतं ॥४॥" इति, आतंध्यानलक्षणान्याह-लक्ष्यते--निणर्णीयते परोक्षमपि चित्तवृत्तिरूपत्वादार्तध्यानमेभिरिति लक्षणानि, तत्र कन्दनता-महता शब्देन विरवणं शोचनता-दीनता तेपनता-तिपेःक्षरणार्थत्वादश्रुविमोचन परिदेवनता-पुनः पुनः क्लिष्टभाषणमिति,एतानि चेष्टवियोगानिष्टसंयोगरोगवेदनाजनितशोकरूपस्यैवार्तस्य लक्षणानि, यत आह-"तस्सकंदणसोयणपरिदेवणताडणाई लिंगाई । इडाणिद्ववियोगावियोगवियणानिमित्ताई ॥१॥" इति, निदानस्यान्येषां च लक्षणान्तरमस्ति, आह च
शब्दादिविषयसाधनानामनोशानां देषमलिगस्य वियोगक्तिनं बाई असंप्रयोगानुस्मरणं च ॥१॥ तथा शूलंशिरोरोगादिवेदनाया पियोगप्रणिपानं त| दसम्प्रयोगचिन्ता तत्प्रतीकाराकुलमनसः ॥२॥ इष्टानां विषवादीनामनुभवे रागरवस्थावियोगाम्यवसानं तभा संयोगाभिलाषच ॥३॥ देवेन्दचक्रवति । स्वादिगुणदिप्रार्थनामयं अधर्म निदानचिन्तनमशानानुगतमसन्तम् ॥ ४॥ २ तपादनशोचनपरिदेवनसाधनानि सिंगानि । दष्टानिष्टवियोगालियोच वेदनानिमित्तानि ॥१॥
दीप
अनुक्रम [२६१]
चत्वार: ध्यानस्य वर्णनं
~387