________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [१], मूलं [२४६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[२४६]
बीज येषां तेऽयबीजा:-ब्रीह्यादयः, मूलमेव बीजं येषां ते मूलचीजा:-उत्सलकन्दादयः, एवं पर्वबीजा-इक्ष्वादयः, स्क-18 न्धवीजा:-सल्लक्यादयः, स्कन्धः धुडमिति, एतानि च सूत्राणि नान्यव्यवच्छेदनपराणि, तेन बीजरुहसम्मूच्र्छनजादीनां नाभावो मन्तव्यः, सूत्रान्तरविरोधादिति । अनन्तरं वनस्पतिजीवानां चतुःस्थानकमुक्तम् , अधुना जीवसाधानार
कजीवानानित्य तदाह-'चउहीं'त्यादि सुगम, केवलं 'ठाणेहि ति कारणैः 'अहुणोववन्ने'त्ति अधुनोपपन्न:-अचितारोपपन्ना, निर्गतमयं-शुभमस्मादिति निरयो-नरकस्तत्र भवो नैरयिकः, तस्य चानन्योत्पत्तिस्थानतां दर्शयितुमाह-निर
यलोके, तस्मादिच्छेन्मानुपाणामयं मानुपस्तं लोक-क्षेत्रविशेष 'हवं' शीघ्रमागन्तुं, 'नो चेव'त्ति नैव, णं वाक्यालङ्कारे, |'संचाएई' सम्यक् शक्रोति आगन्तुं, 'समुन्भूयंति समुद्भूताम्-अतिप्रबलतयोत्पन्नां पाठान्तरेण 'सम्मुखभूताम्'
एकहेलोत्पन्नां पाठान्तरेणामहतो महतो भवनं महद्भूतम् तेन सह या सा समता तां सुमहतां वा वेदनां-दुःख-| | रूपां वेदयमानः-अनुभवन् इच्छेदिति मनुष्यलोकागमनेच्छायाः कारणम् १, एतदेव चाशकनस्य, तीनवेदनाभिभूतो हि || न शक्क आगन्तुमिति, तथा निरयपालैः-अम्बादिभिः भूयो भूयः-पुनः पुनरधिष्ठीयमानः-समाक्रम्यमाणः आगन्तुमि-13
च्छेदित्यागमनेच्छाकारणमेतदेव चागमनाशक्तिकारणं, तैरत्यन्ताकान्तस्यागन्तुमशक्तत्वादिति २, तथा निरये वेद्यतेद अनुभूयते यत् निरययोग्यं वा यद्धेदनीयं तन्निरयवेदनीय-अत्यन्ताशुभनामकादि असातवेदनीयं वा तत्र कर्मणि
अक्षीणे स्थित्या अवेदिते अननुभूतानुभागतया अनिर्जीणे-जीवप्रदेशेभ्योऽपरिशटिते इच्छेत् मानुष लोकमागन्तुं न च | ४ाशनोति, अवश्यवेधकर्मनिगडनियन्त्रितत्वादित्यागमनाशकन एव कारणमिति ३, तथा 'एच'मिति 'अहणोवचने' इत्याद्य
दीप
अनुक्रम [२६०]
~383~