________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [१], मूलं [२४३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
श्रीस्थाना-
सूत्रवृत्तिः
प्रत सूत्रांक [२४३]
॥१८६॥
दीप
प्रज्ञप्तं, कर्मभेदं प्रति न सारखादकाष्ठखादधुणवदतिसमर्थादि नापि त्वक्खादघुणवदतिमन्दमिति भावः, प्रथमविकल्पे ४ स्थानप्रधानतरं तपो द्वितीयेऽप्रधानतरं, तृतीये प्रधान, चतुर्थेऽप्रधानमिति ॥ अनन्तरं बनस्पत्यवयवखादका घुणाः प्ररू
काध्ययन पिता इति वनसतिमेव प्ररूपयन्नाह
उद्देशः१ चबिहा तणवणस्सतिकातिता पं० तं०-अग्गबीया मूलबीवा पोरबीया खंधवीया (सू०२४४) चाहिं ठाणेहि अ
वक्खाहुणोक्षण्णे गेरइए णेरइयलोगसि इच्छेजा माणुसं लोगं हवमागछित्तते, णो चेव णं संचातेध हव्वमागच्छित्तते, अहुणो- | दादिः अववष्णे नेरइए णिरयलोगसि समुन्भूयं वेयणं बेयमाणे इच्छेजा माणुसं लोग हव्वमागच्छित्तते णो चेव णं संचातेति
ग्रवीजाइन्वमागच्छित्तते १, अहुणोवपन्ने णेरइए निरतलोगंसि गिरयपालेहिं भुज्जो २ अहिद्विजमाणे इच्छेजा माणुसं लोग हम्ब- | दिः नारमागच्छित्तते, णो चेवणं संचातेति हनमागच्छित्तते २, अहुणोववन्ने णेरइए णिरतवेयणिज्जसि कम्मंसि अक्खीणसि
कागमः अवेतितंसि अणिजिन्नसि इच्छेजा, नो चेवणं संचाएइ ३, एवं गिरयाउअसि कम्मंसि अक्खीणंसि जाव णो वर्ण संघाव्यः संचातेति हन्बमागच्छित्तते ४, इथेतेहिं चउहि ठाणेहिं अहुणोववन्ने नेरतिते जाव नो चेवणं संचातेति हवमागच्छि
सू०२४३त्तए ४ (सू० २४५) कर्णति णिग्गंथीणं चत्वारि संघाडीओ धारितप वा परिहरितते वा, तं०-एग दुहत्यविस्थारं,
२४६ दो तिहत्यविस्थारा एगं चउहत्यवित्यारं (सू० २४६) 'चउब्विहे'त्यादि, वनस्पतिः प्रतीतः स एव काय:-शरीरं येषां ते वनस्पतिकायाः त एव वनस्पतिकायिकाः, तृण-18 प्रकारा बनसतिकायिकास्तुणवनस्पतिकायिका बादरा इत्यर्थः, अगं बीजं येषां ते अपनीजा:-कोरिण्टकादयः, अग्रे वा
अनुक्रम [२५७]
~382~