________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [१], मूलं [२४६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
4
प्रत सूत्रांक [२४६]
स्थानकाध्ययने उद्देशः१ ध्यानानि सू०२४७
E
-
दीप
श्रीस्थाना- मिलापसंसूचनार्थं निरयायुष्के कर्मणि अक्षीणे यावत्करणात् अवेइए इत्यादि दृश्यमिति ४, निगमयन्नाह–इचेएहिति, लसूत्र
इति एवंप्रकारैरेतैः-प्रत्यक्षरनन्तरोक्तत्वादिति । अनन्तरं नारकस्वरूपमुक्तं, ते चासंयमोपष्टम्भकपरिग्रहादुत्पद्यन्त इति त- वृत्तिः द्विपक्षभूतं परिग्रहविशेष चतुःस्थानकेऽवतारयन्नाह-कप्पंती'त्यादि, कल्पन्ते-युज्यन्ते निर्गता ग्रन्थाद्-बन्धहेतोहिर-
ठाण्यादेमिथ्यात्वादेश्चेति निर्ग्रन्थ्यः-साध्व्यस्तासां सङ्घाव्या-उत्तरीयविशेषरूपा धारयितुं वा परिग्रहे परिहर्तुं वा परिभोक्तु- ॥१८७॥
मिति, द्वौ हस्तौ विस्तार:-पृथुत्वं यस्याः सा तथा, कल्पन्त इति क्रियापेक्षया कर्तृत्वात् संघाटीना, 'एग दुहत्यवित्थारं, एगं चउहत्यविस्थाति प्रथमा स्यात्तदर्थे च प्राकृतत्वात् द्वितीयोक्ता, धारयन्ति परिभुञ्जते चेति, प्रत्ययपरिणामेन वेति (वा) |क्रियानुस्मृतेः द्वितीयैव, तत्र प्रथमा उपाश्रये भोग्या त्रिहस्तविस्तारयोरेका भिक्षागमने द्वितीया विचारभूमिगमने चतुर्थी समवसरणे, उक्तं च-"संघाडीओ चउरो तत्थ दुहत्था उवसयंमि ॥ दुन्नि तिहत्थायामा भिक्खडा एग एग उच्चारे।
ओसरणे चउहत्था निसन्नपच्छायणी मसिणा ॥१॥" इति नारकत्वं ध्यानविशेषाद्, ध्यानविशेपार्थमेव च संघाव्यादिअपरिग्रह इति ध्यानं प्रकरणत आह
चत्तारि साणा पं० सं०-अहे नाणे रोदे झाणे धम्मे झाणे सुके झाणे, अट्टे शाणे परिवहे पं० २०-अमणुनसंपभोगसंपउत्ते तस्स वियोगसतिसमण्णागते यावि भवति १. मणुनसंपयोगसंपडते तस्स अविष्णमोगसतिसमण्णागते यावि भवति २ आकसंपओगसंपत्ते तस्स विपओगसतिसमण्णागए यावि भवति ३, परिजुसितकामभोगसंपओगसंपउत्ते १ संघाव्यश्वतत्रतत्र द्विपल्ला उपाश्रये ॥ द्वे प्रिहस्सायाम निक्षायै एका उच्चारे का अवसरणे चतुर्हस्ता निषण्णप्रच्छादनी मयणा ॥१॥
%
अनुक्रम [२६०]
%
%
।।१८७॥
*
~384~