________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [१], मूलं [२४२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[२४२]
दीप अनुक्रम [२५६]
श्रीस्थाना- रुवे ४ सच्चमणे ४ सच्चसंकप्पे ४ सच्चपन्ने ४ सच्चदिही ४ सच्चसीलायारे ४ सञ्चववहारे ४ सञ्चपरकमेत्ति ४, पुरुषा-15 ४ स्थान
लसूत्र-लाधिकार एवेदमपरमाह-चत्तारि वत्थेत्यादि शुचि-पवित्रं स्वभावेन पुनः शुचि संस्कारेण कालभेदेन चेति, पुरुषचतु- काध्ययने 'वृत्तिः भाभङ्गयां शुचिः पुरुषोऽपूतिशरीरतया पुनः शुचिः स्वभावेनेति, सुइपरिणए सुइरुवे इत्येतत्सूत्रद्वयं दृष्टान्तदान्तिकोपे- उद्देशः१
सतम्, 'सुइमणे इत्यादि च पुरुषमात्राश्रितमेव सूत्रसप्तकमतिदिशन्नाह-एवं'मित्यादि कण्ठ्यं । पुरुषाधिकार एवेदमपर-| | अतिजा॥१८५॥
माह-चत्तारि कोरवे'इत्यादि, तत्र आधः-चूतः तस्य प्रलम्बः-फलं तस्य कोरक-तनिष्पादकं मुकुलं आम्रपलम्ब-1 लातादिः सकोरकम् , एवमन्येऽपि, नवरम्-तालो वृक्षविशेषा, वल्ली-कालिजबादिका, मेंढविषाणा-मेषशङसमानफला वनस्पति
त्यादिः जातिः, आउलिविशेष इत्यर्थः, तस्याः कोरकमिति विग्रहा, एतान्येव चत्वारि दृष्टान्ततयोपात्तानीति चत्वारीत्युक्तम्, कारकाः &ान तु चत्वार्येव लोके कोरकाणि, बहुतरोपालम्भादिति, 'एवेत्यादि सुगम, नवरमुपनय एवं-यः पुरुषः सेव्यमान उचि
पासू०२४०तकाले उचितमुपकारफलं जनयत्यसावामप्रलम्बकोरकसमानः, यस्त्वतिचिरेण सेवकस्य कष्टेन महदुपकारफलं करोति २४१
स तालप्रलम्बकोरकसमानः, यस्तु अनाचिरेण च ददाति स वल्लीप्रलम्बकोरकसमाना, यस्तु सेव्यमानोऽपि शोभ-| ४२४२ दानवचनान्येव ब्रूते उपकारं तु न कञ्चन करोति स मेण्ढविषाणकोरकसमानः, तत्कोरकस्य सुवर्णवर्णत्वादखायफलदायकत्वाञ्चेति ॥ पुरुषाधिकार पव घुणसूत्रं
चत्तारि धुणा पं० त०-तयक्खाते छल्लिक्खाते कढक्खाते सारक्खाते, एवामेव चत्तारि मिक्खागा पं० ०-तयक्यायसमाणे जाव सारक्खायसमाणे, तयक्खातसमाणस्स गं भिक्खागस्स सारक्खातसमाणे तवे पण्णते, सारक्सायसमा
*5%
॥१८५॥
%
%
~380~