________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [१], मूलं [२४१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[२४१]
दीप
सईनाम एगे असुई, चउभंगो ४, एचामेव चत्तारि पुरिसजाता, पं० सं०-मुतीणाम एगे सुती, परभंगो, एवं जहेव मुरेणं वत्येणं भणितं तहेव सुतिणावि, जाव परकमे (सू० २४१) चत्तारि कोरवा पं० त०-अषपलबकोरवे वालपलबकोरवे बलिपलंगकोरवे मेंदविसाणकोरवे, एवामेव चत्तारि पुरिसजाता पं० सं०-अंबपलंगकोरवसमाणे तालपलं.
बकोरवसमाणे बलिपलबकोरवसमाणे मेंढविसाणकोरवसमाणे (सू० २४२) सुताः-पुत्राः 'अइजाए'त्ति पितुः सम्पदमतिलाय जात:-संवृत्तोऽतिक्रम्य वा तां यातः-प्राप्तो विशिष्टतरसम्पदं समृद्धतर इत्यर्थः इत्यतिजातोऽतियातो वा, ऋषभवत्, तथा 'अणुजाए'त्ति अनुरूपः, सम्पदा पितुस्तुल्यो जातोऽनुजातः अनुगतो वा पितृविभूत्याऽनुयातः, पितृसम इत्यर्थः, महायशोवत्, आदित्ययशसा पित्रा तुल्यत्वात्तस्य, तथा 'अवजाए'त्ति अप इत्यपसदो हीनः पितुः सम्पदो जातोऽपजातः पितुः सकाशादीपद्धीनगुण इत्यर्थः, आदित्ययशोवत्, भरतापेक्षया तस्य हीनत्वात्, तथा 'कुलिङ्गाले'त्ति कुलस्य-खगोत्रस्याङ्गार इवाझारो दूषकत्वादुपतापकत्वाद्धेति | कण्डरीकवत्, एवं शिष्यचातुर्विध्यमप्यवसेयं, सुतशब्दस्य शिष्येष्वपि प्रवृत्तिदर्शनात् तत्रातिजातः सिंहगिर्यपेक्षया वैरखामिवत् , अनुजातः शय्यंभवापेक्षया यशोभद्रवत् , अपजातो भद्रबाहुस्खाम्यपेक्षया स्थूलभद्रवत्, कुलाङ्गारः कूलवालकवदुदायिनृपमारकवद्वेति । तथा 'चत्तारीत्यादि, सत्यो यथावद्वस्तुभणनाद् यथाप्रतिज्ञातकरणाच, पुनः सत्यः संयमित्वेन सो हितत्वाद्, अथवा पूर्व सत्य आसीदिदानीमपि सत्य एवेति चतुर्भङ्गी । एवंप्रकारसूत्राण्यतिदिशन्नाह -'एवं'मित्यादि, व्यक्तं, नवरमेवं सूत्राणि-चत्तारि पुरिसजाया पं० त०-सच्चे नाम एगे सञ्चपरिणए ४, एवं सच्च
अनुक्रम [२५५]
*ASAOSESASEAMS
~379~