________________
आगम
(०३)
प्रत
सूत्रांक
[२३९]
दीप
अनुक्रम
[२५३]
[भाग-5] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:)
स्थान [ ४ ], उद्देशक [१], मूलं [२३९] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.... आगमसूत्र [०३], अंग सूत्र - [०३ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
तः पान
श्रीस्थाना- केवलो असच्चमुसा । एया सभेयलक्खण सोदाहरणा जहा सुत्ते ॥ २ ॥” इति पुरुषभेदनिरूपणायैवेयं त्रयोदशसूत्री'चत्तारि वत्थे'त्यादि, स्पष्टा, नवरं शुद्धं वस्त्रं निर्मलतन्त्वादिकारणारब्धत्वात् पुनः शुद्धमागन्तुकमलाभावादिति, अथवा पूर्व शुद्धमासीदिदानीमपि शुद्धमेव, विपक्षी सुज्ञानावेवेति, अथ दार्शन्तिकयोजना 'एवमेवेत्यादि, शुद्धो जात्यादिना पुनः शुद्धो निर्मलज्ञानादिगुणतया कालापेक्षया वेति 'चभंगो'त्ति चत्वारो भङ्गाः समाहृताः चतुर्भङ्गी चतुर्भङ्गं वा, पुंलिङ्गता चात्र प्राकृतत्वात्, तदयमर्थो वस्त्रवच्चत्वारो भङ्गाः पुरुषेऽपि वाच्या इति । 'एव' मिति यथा शुद्धात् शुद्धपदे परे चतुर्भङ्गं सदान्तिकं वखमुक्तमेवं शुद्धपदप्राकूपदे परिणतपदे रूपपदे च चतुर्भङ्गानि वस्त्राणि 'सपडि वक्खति सप्रतिपक्षाणि सदान्तिकानि वाच्यानीति, तथाहि चत्तारि वत्था पन्नत्ता, तंजहा मुद्धे नाम एगे सुद्धपषाः शुद्धादिः रिणए चतुर्भङ्गी, 'एवमेवेत्यादि पुरुषजातसूत्रचतुर्भङ्गी, एवं सुद्धे नाम एगे सुद्धरूवे चतुर्भङ्गी, एवं पुरुषेणापि, व्याख्या तु पूर्ववत् । 'चन्तारी'त्यादि, शुद्धो बहिः शुद्धमना अन्तः एवं शुद्धसङ्कल्पः शुद्धप्रज्ञः शुद्धदृष्टिः शुद्धशीलाचारः शुद्ध- + सू० २३७व्यवहारः शुद्धपराक्रम इति बखवर्णाः पुरुषा एव चतुर्भङ्गवन्तो वाच्याः, व्याख्या च प्रागिवेति, अत एवाह-एव| मित्यादि । पुरुषभेदाधिकार एवेदमाह
कानि भा
चतारि सुता पं० [सं० अविजाते अणुजाते अवजावे कुलिंगाले ( सू० २४०) चचारि पुरिसजाता पं० तं० सचे नाम एगे सधे, सधे नाम एगे असचे ४ एवं परिणते जाव परकमे, चत्तारि वत्था पं० [सं० सुतीनामं एगे सुती, १ केवलः शब्द एवं साऽसत्यसृषा । एताः सभेदलक्षणाः खोदादरणा यथा सूत्रे ॥ २ ॥
ङ्गसूत्र
वृत्तिः ॥ १८४ ॥
Education intemational
For Personal Private Use Only
~378~
४ स्थानकाध्ययने उद्देशः १ प्रतिभाव
२३८२३९
॥ १८४ ॥
www.january.org