________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [१], मूलं [२३९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [२३९]
दीप
(सू०२३८) चत्तारि वत्था, पं० २०...-सुद्धे णाम एगे सुद्धे १ सुद्धे णामं एगे असुद्धे २ असुद्धे णाम एगे सुद्धे ३ असुदे णाम एगे असुद्धे ४, एवामेव चत्तारि पुरिसजाता पं० ०-सुद्धे णाम एगे सुद्धे चउभंगो ४, एवं परिणतरूवे वस्था सपडिवक्ता, चत्तारि पुरिसजाता पं० २०-सुद्धे णामं एगे सुद्धमणे चउभंगो ४, एवं संकप्पे आव पर
कमे (सू० २३९) स्फुटं, परं प्रतिमा-भिक्षुप्रतिमा द्वादश समयप्रसिद्धास्ताः प्रतिपन्नः-अभ्युपगतवान् यस्तस्य, याच्यतेऽनयेति याचनी पानकादेः दाहिसि मे एत्तो अन्नतरं पाणगजायमित्यादिसमयप्रसिद्धक्रमेण, तथा प्रच्छनी मार्गादेः कथश्चित्सूत्रार्थयोर्वा,
तथा अनुज्ञापनी अवग्रहस्य तथा पृष्टस्य केनाप्यर्थादेाकरणी-प्रतिपादनीति ॥ भाषाप्रस्तावादापाभेदानाह-चत्तारि दोभासे'त्यादि, जातम्-उत्पत्तिधर्मकं तच्च व्यक्तिवस्तु, अतो भाषाया जातानि-व्यक्तिवस्तूनि भेदा:-प्रकाराः भाषाजा
तानि, तत्र सन्तो मुनयो गुणाः पदार्था वा तेभ्यो हितं सत्यमेकं-प्रथम सूत्रक्रमापेक्षया भाष्यते सा तया वा भाषणं वा भाषा-काययोगगृहीतवाग्योगनिसृष्टभाषाद्रव्यसंहतिः तस्या जात-प्रकारो भाषाजातं अस्त्यात्मेत्यादिवत्, द्वितीय सूत्रक्रमादेव 'मोसं'ति प्राकृतत्वान्मृषा-अनृतं नास्त्यात्मेत्यादिवत्, तृतीयं सत्यमृषा-तदुभयस्वभावं आत्माऽस्त्य
कर्तेत्यादिवत्, चतुर्थमसत्यामूषा-अनुभयस्वभावं देहीत्यादिवदिति, भवतश्चात्र गाथे-"सचा हिया सतामिह संतो समुणओ गुणा पयत्था वा । तन्निवरीया मोसा मीसा जा तदुभयसहावा ॥१॥ अणहिगया जा तीसुवि सद्दो चिय
१ सया हिता सतामिह सन्तो मुनयो गुणाः पदार्था चा । तद्विपरीता मृषा मिश्रा सा या तदुभयसभावा ॥१॥ या तिसयपि अनधिकता
अनुक्रम [२५३]
~377~