________________
आगम
(०३)
प्रत
सूत्रांक
[२३४]
दीप
अनुक्रम [२४८]
[भाग-5] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्तिः)
स्थान [३], उद्देशक [४], मूलं [२३४] पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र [०३] अंग सूत्र [०३]
श्रीस्थाना
सूत्र
वृत्तिः
॥ १७९ ॥
*
'तओ' इत्यादि, लोकपुरुषस्य ग्रीवास्थाने भवानि मैवेयकानि तानि च तानि विमानानि च तेषां प्रस्तटा-रचनाविशेपवन्तः समूहाः । इयं च ग्रैवेयकादिविमानवासिता कर्म्मणः सकाशात् भवतीति कर्म्मणः त्रिस्थानकमाह - 'जीवाणमित्यादि, सूत्राणि पटू, तत्र त्रिभिः स्थानैः स्त्रीवेदादिभिर्निर्वर्त्तितान्-अर्जितान् पुद्गलान् पापकर्म्मतया अशुभकर्म्मखेनोत्तरोत्तरानुभाध्यवसायतश्चितवन्तः - आसंकलनत एवमुपचितवन्तः - परिपोषणत एव बद्धवन्तो निर्मापणतः उदीरितवन्तः - अध्यवसायवशेनानुदीर्णोदयप्रवेशनतः वेदितवन्तः अनुभवनतः निर्जरितवन्तः प्रदेशपरिशाटनतः, सङ्ग्रहणीगाथार्द्धमत्र - एवं चिणउवचिणबंधउदीरखेय तह निजरा चेव'त्ति 'एवमिति यथैकं कालत्रयाभिलापेनोक्तं तथा सर्वाण्यपीति । कर्म्म च पुनात्मकमिति पुद्गलस्कन्धान् प्रति त्रिस्थानकमाह - 'तिपएसिए' त्यादि, स्पष्टमिति, | सर्वसूत्रेषु व्याख्यातशेषं कण्ठ्यमिति ॥ त्रिस्थानकस्य चतुर्थोदेशकः समाप्तः ॥ तत्समाप्तौ च श्रीमदभयदेवसूरिविरचितस्थानाङ्गविवरणे तृतीयं त्रिस्थानकाख्यमध्ययनं समाप्तमिति । समाप्तं तृतीयमध्ययनम् ॥
॥ इति श्रीमदभयदेवसूरिवरविहितविवरणयुतं त्रिस्थानकाख्यं तृतीयमध्ययनं समाप्तम् ॥
व्याख्यातं तृतीयमध्ययनम् अधुना सङ्ख्याक्रमसंबद्धमेव चतुःस्थानकाख्यं चतुर्थमारभ्यते, अस्य चायं पूर्वेण सह
Education Intemational
अत्र तृतीय स्थानं परिसमाप्तं अथ चतुर्थ स्थानं आरभ्यते
For Personal & Pre Only
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
~368~
३ स्थानकाध्ययने
उद्देशः ४ [सू० २३२
२३४
॥ १७९ ॥