________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [४], मूलं [२३१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
+
+
सूत्रांक [२३१]
दीप अनुक्रम [२४५]
ABC+
SAKIST
कत्वेन सबै-सकला अक्षरसन्निपाता:-अकारादिसंयोगा विद्यन्ते येषां ते तथा स्वार्थिकेन्प्रत्ययोपादानात् तेषा, विदि-51 तसकलवापयानामित्यर्थः, 'वागरमाणाण'न्ति ब्यागृणतां व्याकुर्वतामित्यर्थः । 'तओ' इत्यादि, अत्रोक्तम्-'संती कुंथू अ अरो अरहंता चेव चकवट्टी य । अवसेसा तित्थयरा मंडलिआ आसि रायाणो ॥ १॥” इति । तीर्थकराश्चैते विमानेभ्योऽवतीर्णा इति विमानविस्थानकमाह
ततो गेविजाषिमाणपत्थचा पन्नत्ता तं०-हिद्विमगेविजबिमाणपत्थडे मज्झिमगेविजबिमाणपत्थडे उपरिमगेविज विमाणपत्थडे, हिडिमगेविजविमाणपत्थडे तिविहे पं०२०-देहिम २ गेविजविमाणपस्थडे हेडिममझिमगेविजविमाणपत्थडे हेड्रिमउपरिमगेविजविमाणपत्थडे, मज्झिमगेविजविमाणपस्थडे तिविहे पं० त०-मझिमहेद्विमगेवेजविमाणपत्थडे भझिम २गेविज मझिमपवरिमगेविज०, उपरिमगेविजविमाणपत्थडे तिविहे पं० त०-वरिमद्विमगेविज उपरिममझिमगेविजः सवरिम २ गेविजविमाणपत्थडे (सू० २३२) जीवाणं तिद्वाणणिग्वतिते पोग्गले पावकम्मचाते चिणिसु वा चिणिति वा चिणिस्संति वा, तं०-इथिणिव्वतिते पुरिसनिन्वत्तिए णपुंसगनिध्वसिते, एवं चिणवचिणधदीरवेद तह णिज्जरा चेव (सू०२३३) तिपतेसिता खंधा अर्णता पण्णत्ता, एवं जाब तिगुणलुक्खा पोग्गला भणता पन्नत्ता । (सू०२३४) तिहाणं समत्तं ततियं अजायणं समर्श ।।
१ यान्तिः शुन्धारण महन्तवय चकवत्तिनब । अवशेषातीर्थकरा मांडलिकराजा आसन् ॥1॥
ForParamasPrvammoni
~367~