SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ आगम (०३) [भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [३], उद्देशक [४], मूलं [२३१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत श्रीस्थाना मसूत्र ३ स्थानकाभ्ययने उद्देशः४ सू०२२६ सूत्रांक वृत्तिः २३१] ॥१७८॥ दीप अनुक्रम [२४५] 6464568436 'खीणे त्यादि क्षीणमोहस्य क्षीणमोहनीयकर्मणोऽहतो-जिनस्य त्रयः कौशाः-कम्मेप्रकृतय इति, उक्तं च- चरमे नाणावरणं पंचविहं दसणं चउविगपं । पंचविहमंतराय खवइत्ता केवली होइ ॥१॥” इति, शेष कण्ठ्यम् । अनन्तरमशाश्वतानां त्रिस्थानकमुक्तम् , अधुना शाश्वतानां तदाह-'अभी त्यादि सूत्राणि सप्त कण्ठ्यानीति । परम्परसूत्रे क्षीणमोहस्य त्रिस्थानकमुक्तमधुना तद्विशेषाणां तीर्थकृतां तदाह-'धम्म'त्यादि प्रकरणं, 'तिचउन्भाग'त्ति |विभिश्चतुर्भाग:-पादैः पल्योपमस्य सत्कैरूनानि त्रिचतुर्भागपल्योपमोनानि तैय॑तिकान्तैरिति, उक्तं च-"धम्मजिणाओ |संती तिहि उ तिचउभागपलियऊणेहिं । अयरेहिं समुप्पन्नो"त्ति । 'समणस्से'त्यादि, युगानि पश्चवर्षमानानि कालविशेषा लोकप्रसिद्धानि वा कृतयुगादीनि तानि च क्रमव्यवस्थितानि ततश्च पुरुषा गुरुशिष्यकमिणः पितापुत्रक्रमवन्तो वा यु. गानीव पुरुषयुगानि, पुरुषसिंहवत्समासः, ततश्च पञ्चम्या द्वितीयार्थत्वात् तृतीयं पुरुषयुगं यावत्, जम्बूस्वामिनं यावदित्यर्थः, 'युग'त्ति पुरुषयुगं तदपेक्षयाऽन्तकराणां-भवान्तकारिणां निर्वाणगामिनामित्यर्थः, भूमि:-कालो युगान्तकरभूमिः, इदमुक्तं भवति-भगवतो वर्द्धमानस्वामिनस्तीर्थे तस्मादेवावधेस्तृतीयं पुरुषं जम्बूस्वामिनं यावनिर्वाणमभूत् , तत उत्तरं तद्व्यवच्छेद इति । 'मल्ली'त्यादि सूत्रतयं, तत्र संवाद:-"एगो भगवं वीरो पासो मली य तिहिं तिहिं सएहिं"ति मलिजिनः स्त्रीशतैरपि त्रिभिः। 'समणेत्यादि, 'अजिणाणं'ति असर्वज्ञत्वेन जिनसंकाशानां सकलसंशयच्छेद चरमसमरे पंचविध मानापरणं भर्विकल्प दर्शनावरण अंतराय पंचविध क्षपयित्वा केवली भवति ॥ १॥२ धर्मजिनाच्छान्तिः चतुर्भागोनपश्यनिमिः |पल्यैः त्रिभिरतरैः समुत्पन्नः ।। ॥१७८ ॥ wwwjagalan ~366~
SR No.035005
Book TitleSavruttik Aagam Sootraani 1 Part 05 Sthan Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages594
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size123 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy