________________
आगम
(०३)
प्रत
मूचांक
[२२५]
दीप
अनुक्रम [२३९]
[भाग - 5] "स्थान" अंगसूत्र- ३ ( मूलं + वृत्तिः) स्थान [३], उद्देशक [४]. मूलं [ २२५ ] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [ ०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
- -
इण वा विग्गहेण उववज्जेज्जा" इत्यादि, विशेषणवत्यामप्युक्तम्- “सुत्ते चउसमयाओ नत्थि गई उपरा विणिदिट्ठा । जुज्जइ य पंचसमया जीवस्स इमा गई ठोए ॥ १ ॥ जो तमतमविदिसाए समोहओ बंभलोगविदिसाए । उववज्जई गईए सो नियमा पंचसमयाए ॥ २ ॥ उववायाभावाओ न पंचसमयाहवा न संतावि । भणिया जह चउसमया महहबंधे न सन्तावि ॥ ३ ॥” इति, अत उक्तम्- 'एगिंदियवज्जं 'ति यावद्वैमानिकानामिति वैमानिकान्तानां जीवानां त्रिसामयिक उत्कर्षेण विग्रहो भवतीति भावः । मोहवतां त्रिस्थानकमभिधायाधुना क्षीणमोहस्य तदाह
.
खीणमोहस्स णं अरहओ ततो कम्मंसा जुगवं खिनंति, तं० नाणावरणिचं दंसणावरणिज्जं अंतरातियं ( सू० २२६ ) अभितीणक्खचेतितारे पं० १ एवं सवणो २ अस्सिणी ३ भरणी ४ मगसिरे ५ पूसे ६ जेट्ठा ७ (सू० २२७ ) घ मातो णं अरहाओ संती अरहा तिहिं सागरोबमेहिं तिचभागपलिओ मऊणएहिं वीतिकंतेहिं समुप्पन्ने ( सू० २२८) समणस्स णं भगवओ महावीरस्स जाव तथाओ पुरिसजुगाओ जुगंतकरभूमी, मही णं अरहा तिहिं पुरिससएहिं सद्धि मुंडे भविता जाव पवति, एवं पासेवि ( सू० २२९) समणस्स णं भगवतो महावीरस्स तिन्नि सया चउदसपु bati अजिणाणं णिसंकासाणं सव्वक्खरसन्निवातीणं जिण इव अवितहवागरमाणाणं उक्कोसिया चउद्दसपुब्विसंपया हुथा (सू० २३०) तओ तित्धयरा चकवट्टी होत्या तं० संती कुंथू अरो ३ ( सू० २३१)
१ विकेन वापि विद्वेणोत्पद्यते ॥ २ सूत्रे चतुःसमयाया गयाः परा गतिनं निर्दिश युज्यते च पंचसया जीवस्यैषा गतिलोंके ॥१॥ यस्तमस्तमोषिदिशि समवहतो ब्रह्मलोकविदिशि उत्पद्यते स नियमात् पंचसमयया गत्या ॥ २ ॥ उत्पादाभावान्न पंचसमया अथवा सत्यपि न भीता यथा चतुःसमया महत्प्रबन्धे सत्यपि ॥ ३ ॥
Education Infamational
For Personal & Pre Only
~ 365~
www.janetary or