________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [४], मूलं [२२५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
श्रीस्थाना-
सूत्रवृत्तिः
सूत्रांक
॥१७७॥
२२५]
52%25%25
दीप अनुक्रम [२३९]
जोयण सद्धं च ३ होह रयणाए । खदही १ घण २ तणवाया ३ जाहासंखेण निद्दिड्डा ॥२॥ तिभागो १(योजनस्य || स्थानगाउयं चेव २ तिभागो गाउयस्स य ३। आइधुवे पक्खेवो अहो अहो जाव सत्तमिरं ॥ ३ ॥” इति, एतासु च पृथि- काध्ययने वीषु नारका एव उत्पद्यन्त इति तदुसत्तिविधिमभिधातुमाह-'नेरइया 'मित्यादि, त्रयः समयारिखसमयं तद्यत्रास्ति स उद्देशः ४ त्रिसमयिकस्तेन विग्रहेण-वक्रगमनेन, 'उकोसेणं'ति बसानां हि सनाच्यन्तरुत्पादात् बक्रद्वयं भवति, तत्र च त्रयघनोदध्याएव समयाः, तथाहि-आग्नेयदिशो नैर्ऋतदिशमेकेन समयेन गच्छति, ततो द्वितीयेन समश्रेण्याऽधस्ततस्तृतीयेन वायव्य दिवलयादिशि समश्रेण्यैवेति, सानामेव त्रसोसत्तावेवविध उत्कर्षेण विग्रह इत्याह-'एगेंदियेत्यादि, एकेन्द्रियास्वेकेन्द्रियेषु पञ्च- |नि विग्रसामयिकेनाप्युत्पद्यन्ते, यतस्ते बहिस्तात् बसनाडीतो बहिरप्युत्पद्यन्ते, तथाहि-"विविसाउ दिसं पढमे पीए पइसरह होत्पादः लोयनाडीए । तइए उप्पिं धावइ चउत्थए नीइ बाहिं तु ॥१॥ पंचमए विदिसीए गंतुं उप्पजए उ एगिंदि"त्ति स- सू०२२४म्भव एवार्य, भवति तु चतुःसामयिक एव, भगवत्यां तधोकत्वादिति, तथाहि-"अपज्जत्तगहुमपुढविकाइए णं| २२५ भंते! अहेलोगखेत्तनालीए बाहिरिल्ले खेत्ते समोहए समोहणित्ता जे भविए उडलोयखेत्तनालीए बाहिरिले खेत्ते अपजत्तसुहुमपुढविकाइयत्ताए उववजित्तए से णं भंते ! कतिसमइएणं विग्गहेणं उववज्जेज्जा!, गो! तिसमइएण वा चउसम
१ योजनं साई व भगति रमायां उदधिधनतनुवाता यथासकोन निर्दिष्टाः ॥२॥ योजनविभागः गव्यूत गम्यूतविभागय भाविभुवे प्रक्षेपः अधः अधः यावत्सप्तम्याम् ॥३॥२ विदियो दिशि प्रथमे द्वितीये प्रविशति लोकनायो तृतीये उपरि धावति चतुर्थे नाया बहिनिगच्छति ॥१॥ विदिशि पंचमे गत्वा उत्पद्यते एकेन्द्रियत्वेन। अपर्याप्त सक्षमपूचीकायिको भदन्ताधोलोकक्षेत्रनामा बातो क्षेत्रे समवहतः समबहस यो भव्य ऊर्यलोकक्षेषनाच्या बाहो सेग्रेड-। मा॥१७७॥ पोप्तसूपमध्वीकायतया उत्पतुं स भदन्त । कतिसामयिकेन विग्रहेण उत्पयेत !, बीतम | निसामयिकेन वा चतुःसाम,
%
RS4
~364~